Gita Chanting Chapter 12
Language :
Language
gurukula-audio-image
0.003.11
icon-rewindicon-playicon-forward
icon-volume

 

Chapter 12 Shloka 11

अथैतदप्यशक्तोऽसि कर्तुं(म्) मद्योगमाश्रितः ।

athai-tadapya-śakto'si kartuṁ(m) madyoga-māśritaḥ

सर्वकर्मफलत्यागं(म्) ततः(क्) कुरु यतात्मवान् ॥

sarva-karma-phala-tyāgaṁ(m) tataḥ(k) kuru yatātmavān

 

Chapter 12 Shloka 12

श्रेयो हि ज्ञानमभ्यासाज्(त्) ज्ञानाद्ध्यानं(वँ) विशिष्यते ।

śreyo hi jñānamabhyāsāj(t) jñānāddhyānaṁ(v̐) viśiṣyate

ध्यानात्कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् ॥

dhyānāt-karma-phala-tyāgaḥ tyāgācchānti-ranantaram

 

Chapter 12 Shloka 13

अद्वेष्टा सर्वभूतानां(म्) मैत्रः(क्) करुण एव च ।

adveṣṭā sarvabhūtānāṁ(m) maitraḥ(k) karuṇa eva ca

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥

nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī

 

Chapter 12 Shloka 14

सन्तुष्टः(स्) सततं(य्ँ) योगी यतात्मा दृढनिश्चयः ।

santuṣṭaḥ(s) satataṁ(y̐) yogī yatātmā dṛḍhaniścayaḥ

मय्यर्पितमनोबुद्धिः यो मद्भक्तः(स्) स मे प्रियः ॥

mayyarpita-mano-buddhiḥ yo madbhaktaḥ(s) sa me priyaḥ

 

Chapter 12 Shloka 15

यस्मान्नोद्विजते लोको(कः) लोकान्नोद्विजते च यः ।

yasmānnodvijate loko(aḥ) lokānnodvijate ca yaḥ

हर्षामर्षभयोद्वेगैः मुक्तो यः(स्) स च मे प्रियः ॥

harṣāmarṣa-bhayo-dvegaiḥ mukto yaḥ(s) sa ca me priyaḥ