Rama Bhujanga Stotram
Language :
Language

 

Presented by: Aditi Ashok Bhat and Aneesha Ashok Bhat

 

पुरः प्राञ्जलीनाञ्जनेयादिभक्ता-

puraḥ prāñjalīnāñjaneyādibhaktā-

न्स्वचिन्मुद्रया भद्रया बोधयन्तम् ।

nsvacinmudrayā bhadrayā bodhayantam ।

भजेऽहं भजेऽहं सदा रामचन्द्रं

bhaje’haṃ bhaje’haṃ sadā rāmacandraṃ

त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ ७ ॥

tvadanyaṃ na manye na manye na manye ॥ 7 ॥

 

I always worship śhrī rāmachandra who imparts the highest truth through the auspicious chinmudrā to śhrī āñjaneya and other devotees who stand with folded hands before Him. (O Rāmā!) I do not think of anybody else other than you!

 

भोधयन्तम् bodhayantam = Teaching (brahmavidyā), आञ्जनेयादिभक्तान् āñjaneyādibhaktā = āñjaneya and other devotees, प्राञ्जलीन् prāñjalīn = (Who are) Standing with hands folded, पुरः puraḥ = In front of, भद्रयास्वचिन्मुद्रया bhadrayāsvacinmudrayā = With the auspicious chinmudrā (jñānamudrā), भजेऽहम् bhaje’haṃ = I worship, रामचन्द्रम् rāmacandraṃ = śhrī rāmachandra, सदा sadā = always, न मन्ये na manye = (O Rāmā!) I do not think, त्वदन्यम् tvadanyaṃ = Of any other Bhagavān other than you!