Shloka Chanting
Language :
Language

 

Repeat the Shloka twice

कराग्रे वसते लक्ष्मीः karāgre vasate lakṣmiḥ

कराग्रे वसते लक्ष्मीः karāgre vasate lakṣmiḥ

कराग्रे वसते लक्ष्मीः karāgre vasate lakṣmiḥ

करमध्ये सरस्वती । karamadhye sarasvati ।

करमध्ये सरस्वती । karamadhye sarasvati ।

करमध्ये सरस्वती । karamadhye sarasvati ।

करमूले तु गोविन्दः karamūle tu govindaḥ

करमूले तु गोविन्दः karamūle tu govindaḥ

करमूले तु गोविन्दः karamūle tu govindaḥ

प्रभाते करदर्शनम् ॥ prabhāte karadarśanam ॥

प्रभाते करदर्शनम् ॥ prabhāte karadarśanam ॥

प्रभाते करदर्शनम् ॥ prabhāte karadarśanam ॥

 

Repeat the Shloka once

कराग्रे वसते लक्ष्मीः karāgre vasate lakṣmiḥ

कराग्रे वसते लक्ष्मीः karāgre vasate lakṣmiḥ

करमध्ये सरस्वती । karamadhye sarasvati ।

करमध्ये सरस्वती । karamadhye sarasvati ।

करमूले तु गोविन्दः karamūle tu govindaḥ

करमूले तु गोविन्दः karamūle tu govindaḥ

प्रभाते करदर्शनम् ॥ prabhāte karadarśanam ॥

प्रभाते करदर्शनम् ॥ prabhāte karadarśanam ॥

 

Chant the shloka together

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।

karāgre vasate lakṣmiḥ karamadhye sarasvati ।

करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥

karamūle tu govindaḥ prabhāte karadarśanam ॥    

 

English Meaning

On top of the hand (i.e., palm) dwells Devi Lakshmi and in the middle of the palm dwells Devi Saraswati. At the base of the palm dwells Shri Govinda. Therefore, one should Look at one's hands (palms) early in the morning and contemplate on them.