भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṁjayaḥ
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १.८ (1.8)
aśvatthāmā vikarṇaśca saumadattistathaiva ca
भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।
bhavān bhīṣmaḥ karṇaḥ samitiñjayaḥ ca kṛpaḥ aśvatthāmā vikarṇaḥ tathaiva saumadattiḥ santi ।
पदच्छेदः - padacchedaḥ
भवान् भीष्मः च कर्णः च कृपः समितिञ्जयः अश्वत्थामा विकर्णः
च सौमदत्तिः तथा एव च bhavān bhīṣmaḥ ca karṇaḥ ca kṛpaḥ ca samitiṁjayaḥ
aśvatthāmā vikarṇaḥ ca saumadattiḥ tathā eva ca
अन्वयः - anvayaḥ
भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।
bhavān bhīṣmaḥ karṇaḥ kṛpaḥ samitiṁjayaḥ
ca
aśvatthāmā vikarṇaḥ ca tathā eva saumadattiḥ ।
पदार्थः - padārthaḥ
भवान् = भवान्, भीष्मः = भीष्मः, कर्णः = कर्णः, समितिञ्जयः = समितिञ्जयः, कृपः = कृपः, अश्वत्थामा = अश्वत्थामा, विकर्णः = विकर्णः, सौमदत्तिः = सौमदत्तिः ।
पदपरिचयः - padaparichayaḥ
padam |
Sanskrit |
anta |
linga |
vib |
vac |
kriyA/ |
bhavān |
भवान् |
t |
pu |
pra |
eka |
nAma |
bhīṣmaḥ |
भीष्मः |
a |
pu |
pra |
eka |
nAma |
ca |
च |
|
|
av |
|
|
karṇaḥ |
कर्णः |
a |
pu |
pra |
eka |
nAma |
ca |
च |
|
|
av |
|
|
kṛpaḥ |
कृपः |
a |
pu |
pra |
eka |
nAma |
ca |
च |
|
|
av |
|
|
samitiṁjayaḥ |
समितिञ्जयः |
a |
pu |
pra |
eka |
nAma |
aśvatthāmā |
अश्वत्थामा |
n |
pu |
pra |
eka |
nAma |
vikarṇaḥ |
विकर्णः |
a |
pu |
pra |
eka |
nAma |
ca |
च |
|
|
av |
|
|
saumadattiḥ |
सौमदत्तिः |
i |
pu |
pra |
eka |
nAma |
tathā |
तथा |
|
|
av |
|
|
eva |
एव |
|
|
av |
|
|
ca |
च |
|
|
av |
|
|
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।। १.९ (1.9)
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ
तात्पर्यम् – tātparyam
न केवलम् एतावन्तः अन्येऽपि बहवः मदर्थं प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।
na kevalam etāvantaḥ anye'pi bahavaḥ madarthaṃ prāṇān samarpayituṃ siddhāḥ bahuvidhāni prahārasādhanāni śastrāṇi dhṛtavantaḥ samaraniṣṇātāḥ vikramiṇaḥ sainye santi ।
पदच्छेदः - padacchedaḥ
अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः
anye ca bahavaḥ śūrāḥ madarthe tyaktajīvitāḥ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ
अन्वयः - anvayaḥ
नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
nānāśastrapraharaṇāḥ śūrāḥ sarve yuddhaviśāradāḥ anye ca bahavaḥ madarthe tyaktajīvitāḥ (santi) ।
पदार्थः - padārthaḥ
अन्ये = इतरे, बहवः = नैके, शूराः = विक्रमिणः, मदर्थे = मम कृते, त्यक्तजीविताः = अर्पितप्राणाः, नानाशस्त्रप्रहरणाः = बहुशस्त्राः, सर्वे = सकलाः, युद्धविशारदाः = समरनिपुणाः ।
पदपरिचयः - padaparichayaḥ
padam |
Sanskrit |
anta |
linga |
vib |
vac |
kriyA/ |
अन्ये |
a |
pu |
pra |
bahu |
sn |
|
ca |
च |
|
|
av |
|
|
bahavaḥ |
बहवः |
u |
pu |
pra |
bahu |
nAma |
śūrāḥ |
शूराः |
a |
pu |
pra |
bahu |
nAma |
madarthe |
मदर्थे |
|
|
av |
|
av |
tyaktajīvitāḥ |
त्यक्तजीविताः |
a |
pu |
pra |
bahu |
nAma |
nānāśastrapraharaṇāḥ |
नानाशस्त्रप्रहरणाः |
a |
pu |
pra |
bahu |
nAma |
sarve |
सर्वे |
a |
pu |
pra |
bahu |
sn |
yuddhaviśāradāḥ |
युद्धविशारदाः |
a |
pu |
pra |
bahu |
nAma |