भगवद्-गीता - डा. पद्मकुमारः
Language
gurukula-audio-image
0.0058.36
icon-rewindicon-playicon-forward
icon-volume

 

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṁjayaḥ

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च  ॥ १.८ (1.8)

aśvatthāmā vikarṇaśca saumadattistathaiva ca

 

तात्पर्यम् – tātparyam

भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।

bhavān bhīṣmaḥ karṇaḥ samitiñjayaḥ ca kṛpaḥ aśvatthāmā vikarṇaḥ tathaiva saumadattiḥ santi ।

 

पदच्छेदः - padacchedaḥ

भवान्  भीष्मः  च  कर्णः  च  कृपः  समितिञ्जयः  अश्वत्थामा  विकर्णः  च  सौमदत्तिः  तथा  एव  च bhavān bhīṣmaḥ  ca karṇaḥ ca kṛpaḥ ca samitiṁjayaḥ
aśvatthāmā vikarṇaḥ ca saumadattiḥ tathā eva ca

 

अन्वयः - anvayaḥ

भवान् भीष्मः कर्णः  समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।

bhavān bhīṣmaḥ karṇaḥ kṛpaḥ samitiṁjayaḥ ca 
aśvatthāmā vikarṇaḥ ca tathā eva saumadattiḥ 

 

पदार्थः - padārthaḥ

भवान् = भवान्, भीष्मः = भीष्मः, कर्णः = कर्णः, समितिञ्जयः = समितिञ्जयः, कृपः = कृपः, अश्वत्थामा = अश्वत्थामा, विकर्णः = विकर्णः, सौमदत्तिः = सौमदत्तिः ।

 

पदपरिचयः - padaparichayaḥ

padam

Sanskrit

anta

linga

vib

vac

kriyA/
nAma

bhavān

भवान्

t

pu

pra

eka

nAma

bhīṣmaḥ

भीष्मः

a

pu

pra

eka

nAma

ca

 

 

av

 

 

karṇaḥ

कर्णः

a

pu

pra

eka

nAma

ca

 

 

av

 

 

kṛpaḥ

कृपः

a

pu

pra

eka

nAma

ca

 

 

av

 

 

samitiṁjayaḥ

समितिञ्जयः

a

pu

pra

eka

nAma

aśvatthāmā

अश्वत्थामा

n

pu

pra

eka

nAma

vikarṇaḥ

विकर्णः

a

pu

pra

eka

nAma

ca

 

 

av

 

 

saumadattiḥ

सौमदत्तिः

i

pu

pra

eka

nAma

tathā

तथा

 

 

av

 

 

eva

एव

 

 

av

 

 

ca

 

 

av

 

 

 

 

 

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः  ।। १.९ (1.9)

nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ

 

तात्पर्यम् – tātparyam

न केवलम् एतावन्तः अन्येऽपि बहवः मदर्थं प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।

na kevalam etāvantaḥ anye'pi bahavaḥ madarthaṃ prāṇān samarpayituṃ siddhāḥ bahuvidhāni prahārasādhanāni śastrāṇi dhṛtavantaḥ samaraniṣṇātāḥ vikramiṇaḥ sainye santi ।

 

पदच्छेदः - padacchedaḥ

अन्ये  च  बहवः  शूराः  मदर्थे  त्यक्तजीविताः  नानाशस्त्रप्रहरणाः  सर्वे  युद्धविशारदाः

anye ca bahavaḥ śūrāḥ madarthe tyaktajīvitāḥ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ

 

अन्वयः - anvayaḥ

नानाशस्त्रप्रहरणाः  शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

nānāśastrapraharaṇāḥ śūrāḥ sarve yuddhaviśāradāḥ anye ca bahavaḥ madarthe tyaktajīvitāḥ (santi)

 

पदार्थः - padārthaḥ

अन्ये = इतरे, बहवः = नैके,  शूराः = विक्रमिणः, मदर्थे = मम कृते, त्यक्तजीविताः = अर्पितप्राणाः, नानाशस्त्रप्रहरणाः = बहुशस्त्राः, सर्वे = सकलाः,  युद्धविशारदाः = समरनिपुणाः ।

 

पदपरिचयः - padaparichayaḥ

padam

Sanskrit

anta

linga

vib

vac

kriyA/
nAma

anye

अन्ये

a

pu

pra

bahu

sn

ca

 

 

av

 

 

bahavaḥ

बहवः

u

pu

pra

bahu

nAma

śūrāḥ

शूराः

a

pu

pra

bahu

nAma

madarthe

मदर्थे

 

 

av

 

av

tyaktajīvitāḥ

त्यक्तजीविताः

a

pu

pra

bahu

nAma

nānāśastrapraharaṇāḥ

नानाशस्त्रप्रहरणाः

a

pu

pra

bahu

nAma

sarve

सर्वे

a

pu

pra

bahu

sn

yuddhaviśāradāḥ

युद्धविशारदाः

a

pu

pra

bahu

nAma