पठत संस्कृतम्, वदत संस्कृतम्
paṭhata saṃskṛtam, vadata saṃskṛtam
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥
lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥
पठत संस्कृतम्, वदत संस्कृतम्
paṭhata saṃskṛtam, vadata saṃskṛtam
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥
lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥
ज्ञानवैभवं वेदवाङ्मयं
jñānavaibhavaṃ vedavāṅmayaṃ
लसति भवभयापहारि यत्र मुनिभिरार्जितम् ।
lasati bhavabhayāpahāri yatra munibhirārjitam ।
कीर्तिरार्जिता यस्य प्रणयनात्
kīrtirārjitā yasya praṇayanāt
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥
vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥
कीर्तिरार्जिता यस्य प्रणयनात्
kīrtirārjitā yasya praṇayanāt
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥
vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥
पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु
paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu
पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु ॥
paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu ॥
पठत संस्कृतम्, वदत संस्कृतम्
paṭhata saṃskṛtam, vadata saṃskṛtam
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥
lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥
ज्ञानवैभवं वेदवाङ्मयं
jñānavaibhavaṃ vedavāṅmayaṃ
लसति भवभयापहारि यत्र मुनिभिरार्जितम् ।
lasati bhavabhayāpahāri yatra munibhirārjitam ।
स्थानमूर्जितं यस्य मन्वते
sthānamūrjitaṃ yasya manvate
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
vāgvicintakā hi vākṣu yasya vīkṣya madhuratām ।
नैव यद्विना जना विजानते
naiva yadvinā janā vijānate
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥
bhāratīyasaṃskṛtiṃ sanātanābhidhāṃ varām ॥
जयतु संस्कृतम्, संस्कृतिस्तथा
jayatu saṃskṛtam, saṃskṛtistathā
जयतु संस्कृतम्, संस्कृतिस्तथा
jayatu saṃskṛtam, saṃskṛtistathā
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
saṃskṛtasya saṃskṛteśca praṇayanācca manukulam ।
जयतु संस्कृतम्, जयतु मनुकुलम्
jayatu saṃskṛtam, jayatu manukulam
जयतु जयतु संस्कृतम्
jayatu jayatu saṃskṛtam
जयतु संस्कृतम्, जयतु मनुकुलम्
jayatu saṃskṛtam, jayatu manukulam
जयतु जयतु मनुकुलम् ॥
jayatu jayatu manukulam ॥
पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु
paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu
पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु
paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu
पठत संस्कृतम्, वदत संस्कृतम्
paṭhata saṃskṛtam, vadata saṃskṛtam
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥
lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥
ज्ञानवैभवं वेदवाङ्मयं
jñānavaibhavaṃ vedavāṅmayaṃ
लसति भवभयापहारि यत्र मुनिभिरार्जितम् ।
lasati bhavabhayāpahāri yatra munibhirārjitam ।
कीर्तिरार्जिता यस्य प्रणयनात्
kīrtirārjitā yasya praṇayanāt
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥
vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥
कीर्तिरार्जिता यस्य प्रणयनात्
kīrtirārjitā yasya praṇayanāt
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥
vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥
पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु
paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu
पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु
paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu