नव-मिश्रित-गीतानि
Language

 

पठत संस्कृतम्, वदत संस्कृतम्

paṭhata saṃskṛtam, vadata saṃskṛtam

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥

lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥

 

पठत संस्कृतम्, वदत संस्कृतम्

paṭhata saṃskṛtam, vadata saṃskṛtam

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥

lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥

 

ज्ञानवैभवं वेदवाङ्मयं

jñānavaibhavaṃ vedavāṅmayaṃ

लसति भवभयापहारि यत्र मुनिभिरार्जितम् ।

lasati bhavabhayāpahāri yatra munibhirārjitam ।

 

कीर्तिरार्जिता यस्य प्रणयनात्

kīrtirārjitā yasya praṇayanāt

व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥

vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥

 

कीर्तिरार्जिता यस्य प्रणयनात्

kīrtirārjitā yasya praṇayanāt

व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥

vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥

 

पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु

paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu

पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु ॥

paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu ॥

 

पठत संस्कृतम्, वदत संस्कृतम्

paṭhata saṃskṛtam, vadata saṃskṛtam

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥

lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥

 

ज्ञानवैभवं वेदवाङ्मयं

jñānavaibhavaṃ vedavāṅmayaṃ

लसति भवभयापहारि यत्र मुनिभिरार्जितम् ।

lasati bhavabhayāpahāri yatra munibhirārjitam ।

 

स्थानमूर्जितं यस्य मन्वते

sthānamūrjitaṃ yasya manvate

वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।

vāgvicintakā hi vākṣu yasya vīkṣya madhuratām ।

नैव यद्विना जना विजानते

naiva yadvinā janā vijānate

भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥

bhāratīyasaṃskṛtiṃ sanātanābhidhāṃ varām ॥

 

जयतु संस्कृतम्, संस्कृतिस्तथा

jayatu saṃskṛtam, saṃskṛtistathā

जयतु संस्कृतम्, संस्कृतिस्तथा

jayatu saṃskṛtam, saṃskṛtistathā

संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।

saṃskṛtasya saṃskṛteśca praṇayanācca manukulam ।

 

जयतु संस्कृतम्, जयतु मनुकुलम्

jayatu saṃskṛtam, jayatu manukulam

जयतु जयतु संस्कृतम्

jayatu jayatu saṃskṛtam

जयतु संस्कृतम्, जयतु मनुकुलम्

jayatu saṃskṛtam, jayatu manukulam

जयतु जयतु मनुकुलम् ॥

jayatu jayatu manukulam ॥

 

पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु

paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu

पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु

paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu

 

पठत संस्कृतम्, वदत संस्कृतम्

paṭhata saṃskṛtam, vadata saṃskṛtam

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥

lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥

 

ज्ञानवैभवं वेदवाङ्मयं

jñānavaibhavaṃ vedavāṅmayaṃ

लसति भवभयापहारि यत्र मुनिभिरार्जितम् ।

lasati bhavabhayāpahāri yatra munibhirārjitam ।

 

कीर्तिरार्जिता यस्य प्रणयनात्

kīrtirārjitā yasya praṇayanāt

व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥

vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥

 

कीर्तिरार्जिता यस्य प्रणयनात्

kīrtirārjitā yasya praṇayanāt

व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥

vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ॥

 

पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु

paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu

पठतु संस्कृतम् पठतु संस्कृतम् वदतु संस्कृतम् लिखतु शृणोतु

paṭhatu saṃskṛtam paṭhatu saṃskṛtam vadatu saṃskṛtam likhatu śṛṇotu