पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

गोधूमचूर्णम् (Wheat flour)

२ चषकपरिमितम् (2 cups)

2

आलुकम् (Potato)

५ (5)

3

लवणम् (Salt)

१ चमसपरिमितम् (1tsp)

4

रक्तमरीचिकाचूर्णम् (Red chilli powder)

१/२ चमसपरिमितम् (1/2 tsp)

5

तैलम्/घृतम् (Oil/Ghee)

१/२ कंसपरिमितम् (1/2 Bowl)

6

धान्यकचूर्णम्(Coriander powder)

१ चमसपरिमितम् (1tsp)

7

जलम् (water)

 

8

हरितहरेणुकम्(Green peas)

१/२ कंसपरिमितम् (1/2 bowl)

9

जीरकम् (Cumin seeds)

१ चमसपरिमितम् (1 tsp)

10

हरिद्रा (Turmeric powder)

१/२ चमसपरिमिता (1/2 tsp)

11

हिङ्गु (Asafoetida)

स्वल्पम् (Pinch)

12

तीक्ष्णोपस्करचूर्णम्(Garam Masala)

१/२ चमसपरिमितम् (1/2 tsp)

13

पलाण्डुः( Onion)

१ (1)

14

आम्रचूर्णम् (Aamchur powder)

१/२ चमसपरिमितम्(1/2 tsp)

15

आर्द्रकम् (Ginger)

लघुखण्डः (Small piece)

16

हरितमरीचिका (Green Chilli)

१ (1)

17

हरितधान्यकम् (Coriander leaves)

स्वल्पम् (Few)

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

सामान्यार्थः

English Meaning

1

मर्दनम्

संवाहनम्

Kneading

2

शरावः

आच्छादकम्

Lid

3

पिधानम्

आच्छादनम्

Covering

4

सम्पूरकम्

पूरणपदार्थः

Stuff

5

भ्राष्ट्रः

भर्जनपात्रम्

Frying Pan

6

भर्जनम्

तैले पचनम्

Frying

7

कुट्टनी

चूर्णनार्थं प्रयुज्यमानं साधनम्

Mortar

8

अनुपस्कृतगन्धः

अपरिष्कृतगन्धः

Raw Smell

9

श्रपणम्

परिभर्जनम्

Roasting

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram