पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

भूपनसफलम् (Pineapple)

१/२ भागः (1/2 Portion)

2

हरिद्राचूर्णम् (Turmeric Powder)

१/२ चमसपरिमितम् (1/2 tsp)

3

शर्करा (Sugar)

१ चषकपरिमिता (1 Cup)

4

नारिकेलः (Coconut)

१.५ चषकपरिमितः (1.5 Cup)

5

गोधूमचूर्णम् (Wheat Flour)

३ चमसपरिमितम् (3 tsp)

6

एलाचूर्णम् (Cardamom Powder)

१/२ चमसपरिमितम् (1/2 tsp)

7

घृतम् (Ghee)

४ चमसपरिमितम् (4 tsp)

8

भल्लातकबीजानि (Cashew)

१० (10)

9

शुष्कद्राक्षाः (Raisins)

१० (10)

10

जलम् (Water)

 

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

आघर्षितः

Grated

2

निष्पीडनम्

Squeezing

3

पेषणम्

Grinding

4

शोधनी

Strainer

5

क्वथनम्

Boiling

6

दर्वी

Ladle

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram