पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

गोधूमचूर्णम् (Wheat Flour)

१ चषकपरिमितम् (1 Cup)

2

जलम् (Water)

२ चषकपरिमितम् (2 Cups)

3

शर्करा (Sugar)

१ चषकपरिमिता (1 Cup)

4

घृतम् (Ghee)

१ चषकपरिमितम् (1 Cup)

5

एलाचूर्णम् (Cardamom Powder)

१/२ चमसपरिमितम् (1/2 tsp)

6

भल्लातकबीजानि (Cashews)

२० (20)

7

बादामाः (Almonds)

२० (20)

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

द्रुता

Dissolved

2

निर्वापणम्

Turn off

3

स्थालिका

Plate

4

भ्राष्ट्रः

Frying Pan

5

मन्दः

Low

6

सञ्चालनम्

Stirring, Moving

7

ईषत्

Little

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram