पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

गोधूमचूर्णम् (Wheat Flour)

१ चषकपरिमितम् (1 Cup)

2

भर्जनक्षोदः (Baking Powder)

१ चमसपरिमितः (1 tsp)

3

भर्जनविक्षारः (Baking Soda)

१/२ चमसपरिमितः (1/2 tsp)

4

गन्धवल्कलचूर्णम् (Cinnamon Powder)

१/२ चमसपरिमितम् (1/2 tsp)

5

शर्करा (Sugar)

१/२ चषकपरिमिता (1/2 Cup)

6

तैलम् (Oil)

१/४ चषकपरिमितम् (1/4 Cup)

7

दुग्धम् (Milk)

१/४ चषकपरिमितम् (1/4 Cup)

8

आघर्षितं गृञ्जनकम् (Grated Carrot)

१ चषकपरिमितम् (1 Cup)

9

वेनिल्लासारः (Vanilla Essense)

१ चमसपरिमितः (1 tsp)

10

शुष्कद्राक्षाः (Raisins)

As required

11

बादामखण्डाः (Chopped Almonds)

As required

12

भल्लातकबीजानि (Cashewes)

As required

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

शरावः

Lid

2

लेपनम्

Greasing

3

पार्श्वभागः

Sides

4

घूर्णनम्

Stirring

5

पिधानम्

Closing

6

उष्णीकृतभ्राष्ट्रः

Hot pan

7

उद्घाटनम्

Opening

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram