पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredients

Quantity

1

अपक्वानि रम्भाफलानि (Unripened Bananas)

४ (4)

2

जलम् (Water)

As required

3

हरिद्राचूर्णम् (Turmeric Powder)

१ चमसपरिमितम् (1 tsp)

4

तैलम् (Oil)

भर्जनार्थम् (For frying)

5

गुडः(Jaggery)

१/४ किलोपरिमितः (1/4 Kg)

6

शुण्ठीचूर्णम् (Ginger Powder)

२ चमसपरिमितम् (2 tsp)

7

जीरकचूर्णम् (Cumin Powder)

२ चमसपरिमितम् (2 tsp)

8

एलाचूर्णम् (Cardamom Powder)

१/२ चमसपरिमितम् (1/2 tsp)

9

लवणम् (Salt)

स्वल्पम्

10

शर्कराचूर्णम् (Sugar Powder)

२ चमसपरिमितम् (2 tsp)

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

सामान्यार्थः

English Meaning

1

शर्करा

 

Sugar

2

रम्भाफलम्

कदलीफलम्

Banana

3

छुरिका

कर्तनार्थम् उपयुज्यमानं साधनम्

Knife

4

निमज्जनम्

जले स्थापनम्

Soaking

5

कार्ष्ण्यम्

कृष्णवर्णः

Darkness

6

शुष्कीकरणम्

 

Drying

7

मार्जनम्

 

Wiping

8

भर्जनम्

तैले पचनम्

Frying

9

विकुञ्चनम्

 

Crisp / Crispy

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram