पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

कर्मरकफलानि (Bilimbi Fruits)

२५-३० (25-30)

2

लवणम् (Salt)

२ चमसपरिमितम् (2 tsp)

3

हरिद्राचूर्णम् (Turmeric Powder)

१/२ चमसपरिमितम् (1/2 tsp)

4

रक्तमरीचिकाचूर्णम् (red Chilli Powder)

४ चमसपरिमितम् (4 tsp)

5

गुडः (jaggery)

१/२ चषकपरिमितः (1/2 Cup)

6

हिङ्गु (Hing)

१/२ चमसपरिमितम् (1/2 tsp)

7

सर्षपाः (Mustard Seeds )

२ चमसपरिमिताः (2 tsp)

8

मरीचाः (Pepper Seeds)

१ चमसपरिमिताः (1 tsp)

9

मेथिकाः (Fenugreek Seeds)

१ चमसपरिमिताः (1 tsp)

10

तैलम् (Oil)

५ चमसपरिमितम् (5 tsp)

11

कृष्णनिम्बपर्णानि (Curry Leaves)

१०-१५ (10-15)

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

कुट्टनी

Motor

2

शरावः

Lid

3

कटुः

Spicy

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram