पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

कोशवतीशाकस्य त्वक् ( Ridgegourd peel)

१ कंसपरिमिता (1 bowl)

2

लवणम् (Salt)

१/२ चमसपरिमितम् (1/2 tsp)

3

तिन्त्रिणी (Tamarind)

लघ्वामलकगात्रपरिमिता (Emblic size)

4

जलम् (Water)

१ चषकपरिमितम् (1 Cup)

5

माषदलानि (Urad dal)

३ चमसपरिमितानि (3 tsp)

6

रक्तमरीचिकाः (Red chilli)

३ (3)

7

हिङ्गु (Asafoetida)

स्वल्पम् (Pinch)

8

तैलम् (Oil)

३ चमसपरिमितम् (3 tsp)

9

नारीकेलः (Coconut)

१ कंसपरिमितः (1 Bowl)

10

लशुनम् (Garlic)

८-१० दलानि (8-10)

11

सर्षपाः(Mustard seeds)

१ चमसपरिमिताः (1 tsp)

12

कृष्णनिम्बपर्णानि (Curry leaves)

५-६ (5-6)

 

शब्दाभिधानम् (Vocabulary)

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram