पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

कृष्णनिम्बपर्णानि (Curry Leaves)

१ चषकपरिमितानि (1 Cup)

2

माषदलानि (Urad dal)

१/४ चषकपरिमितानि (1/4 Cup)

3

चणकदलानि (Chana Dal)

१/४ चषकपरिमितानि (1/4 Cup)

4

तिलः (Seseme Seeds)

२ चमसपरिमितः (2 tsp)

5

धान्यकबीजानि (Coriander Seeds)

१ चमसपरिमितानि (1 tsp)

6

हिङ्गु (Hing)

स्वल्पम् (Pinch)

7

लवणम् (Salt)

१ चमसपरिमितम् (1 tsp)

8

तैलम् (Oil)

२ चमसपरिमितम् (2 tsp)

9

रक्तमरीचिकाः

७-८ (7-8)

10

तिन्त्रिणी (Tamarind)

लघ्वामलकगात्रा (Small Emblic Size)

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

सामान्यार्थः

English Meaning

1

कुञ्चनम्

विकुञ्चनम्

Crisp

2

भ्राष्ट्रः

भर्जनपात्रम्

Frying pan

 

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram