पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredients

Quantity

1

आघर्षितं पक्वालुकम् (Grated Potato)

१ कंसपरिमितम् (1 Bowl)

2

आघर्षिता आमिक्षा (Grated Paneer)

१ कंसपरिमिता (1 Bowl)

3

हरितधान्यकम् (Coriander leaves)

१/४+१/४ कंसपरिमितम् ( ¼+ ¼ Bowl)

4

हरितमरीचिका (Green Chilli)

१+१ (1+1)

5

आर्द्रकम् (Ginger)

१+१ चमसपरिमितम् (1+1 tsp)

6

यावनालचूर्णम् (Corn flour)

२ चमसपरिमितम् (2 tsp)

7

लवणम् (Salt)

१/२ + १ चमसपरिमितम् (½+1 tsp)

8

भल्लातकबीजखण्डाः (Cashew nut pieces)

२ चमसपरिमिताः(2 tsp)

9

शुष्कद्राक्षाः (Raisins)

१०(10)

10

नवनीतम् (Butter)

२+१ चमसपरिमितम् (2+1 tsp)

11

तैलम् (Oil)

As required

12

जीरकम् (Cumin Seeds)

१/२ चमसपरिमितम् (1/2 tsp)

13

एला (Cardamom)

२(2)

14

गन्धवल्कलम् (Cinnamon)

स्वल्पम् (Small piece)

15

तीक्ष्णपत्रम् (Bay leaf)

१(1)

16

लवङ्गम् (Cloves)

२(2)

17

पलाण्डुः (Onion)

१(1)

18

हरिद्राचूर्णम् (Turmeric powder)

१/२ चमसपरिमितम् (1/2 tsp)

19

रक्तमरीचिकाचूर्णम् (Red chilli powder)

१/२ चमसपरिमितम्(1/2 tsp)

20

धान्यकचूर्णम् (Coriander powder)

१ चमसपरिमितम्(1/2 tsp)

21

जीरकचूर्णम् (Cumin powder)

१/२ चमसपरिमितम्(1/2 tsp)

22

लशुनदलानि (Garlic)

३(3)

23

रक्ताङ्कम् (Tomato)

२(2)

24

शर्करा (Sugar)

२ चमसपरिमितम् (2tsp)

25

भल्लातकबीजानि (Cashew nuts)

२० (20)

26

उपस्करचूर्णम् (Garam masala)

१/२चमसपरिमितम् (1/2 tsp)

27

कसूरमेथिका (Kasuri Methi)

१/२ चमसपरिमिता(1/2 tsp)

28

मण्डम् (Fresh Cream)

१/२ कंसपरिमितम् (1/2 Bowl)

29

जलम् (Water)

As required

 

शब्दाभिधानम् (Vocabulary)

 

#

संस्कृतम्

English Meaning

1

आमिक्षा

Paneer

2

यावनालचूर्णम्

Corn flour

3

प्रदिग्धम्

Gravy

4

तीक्ष्णपत्रम् / तेजपत्ता

Bay leaf

5

गन्धवल्कलम्

Cinnamon

6

रक्ताङ्कम्

Tomato

7

उपस्करचूर्णम्

Garam Masala

8

क्लिन्नम् / आर्द्रम्

Moistened

9

मण्डम् / दुग्धसारः

Cream of milk

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram