पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

मुद्गदलानि (Moong Dal)

१/२ चषकपरिमितानि (1/2 Cup)

2

घृतम् (Ghee)

२+२ चमसपरिमितम् (2+2 tsp)

3

जलम् (Water)

२+१/२ चषकपरिमितम् (2+1/2 Cups)

4

हरितमरीचिका (Green Chilli)

१ (1)

5

मरीचाः (Black Pepper)

८-१० (8-10)

6

हरिद्राचूर्णम् (Turmeric Powder)

१/२ चमसपरिमितम् (1/2 tsp)

7

लवणम् (Salt)

१/२+१/२ चमसपरिमितम् (1/2+1/2 tsp)

8

भल्लातकबीजानि (Cashews)

१०-१५ (10-15)

9

सर्षपाः (Mustard Seeds)

१ चमसपरिमिताः (1 tsp)

10

जीरकम् (Cumin Seeds)

१ चससपरिमितम् (1 tsp)

11

हिङ्गु (Hing)

१/४ चमसपरिमितम् (1/4 tsp)

12

१/४ चमसपरिमितम् (1/4 tsp)

८-१० (8-10)

13

कलायाः (Peanuts)

४ चमसपरिमिताः (4 tsp)

14

हरितहरेणुकाः (Green Peas)

१/४ चषकपरिमिताः (1/4 Cup)

15

नारिकेलखण्डाः (Coconut Pieces)

१० (10)

16

स्थूलपृथुकम् (Thick Poha)

१ चषकपरिमितम् (1 Cup)

17

हरितधान्यकम् (Coriander Leaves)

As required

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

बाष्पस्थाली

Pressure Cooker

2

प्रक्षालितम्

Washed

3

स्वादिष्टम्

Tasty

4

आरोग्यप्रदम्

Healthy

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram