पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

 

 

#

Ingredient

Quantity

1

नागदामिनीफलस्य खण्डाः (Breadfruit Slices)

२५ (25)

2

रवा (Semolina)

१/२ चषकपरिमिता (1/2 Cup)

3

तण्डुलचूर्णम् (Rice Flour)

२ चमसपरिमितम् (2 tsp)

4

हरिद्राचूर्णम् (Turmeric Powder)

१/२ चमसपरिमितम् (1/2 tsp)

5

रक्तमरीचिकाचूर्णम् (Red Chilli Powder)

१ चमसपरिमितम् (1 tsp)

6

हिङ्गु (Asafoetida)

स्वल्पम् (Pinch)

7

लवणम् (Salt)

१/२ चमसपरिमितम् (1/2 tsp)

 

तैलम् (Oil)

भर्जनार्थम् (For Frying)

 

 

शब्दाभिधानम् (Vocabulary)

 

#

संस्कृतम्

English Meaning

1

गात्रम्

Size

2

स्थूलम्

Thick

3

निमज्जनम्

Immersion

4

स्थालिका

Plate

5

प्रसारणम्

Spreading

6

संलग्नः

Coated

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram