पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

तण्डुलः (Rice)

१ चषकपरिमितः (1 Cup)

2

नारीकेलः (Coconut)

१/२ चषकपरिमितः (1 Cup)

3

तण्डुलचूर्णम् (Rice flour)

१/४ चषकपरिमितम् (1 Cup)

4

हरितमरीचिका (Green Chilli)

१ (1)

5

जीरकम् (Cumin Seeds)

१/२ चमसपरिमितम् (1/2 tsp)

6

लवणम् (Salt)

१/२ चमसपरिमितम् (1/2 tsp)

7

जलम् (Water)

As required

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

आघर्षितः

Grated

2

नोदनम्

Press

3

गोलः

Ball

4

अपरभागः

Another side

5

पुटीकरणम्

Folding

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram