पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

 

 

#

Ingredient

Quantity

1

ओट्स्-धान्यम् (Oats)

१.५ चषकपरिमितम् (1.5 Cup)

2

खर्जूरः (Dates)

१ चषकपरिमितः (1 Cup)

3

भल्लातकबीजानि (Cashews)

३० (30)

4

बादामाः (Almonds)

३० (30)

5

कलायाः (Groundnuts)

१/४ चषकपरिमिताः (1/4 Cup)

6

शुष्कद्राक्षाः (Raisins)

१/४ चषकपरिमिताः (1/4 Cup)

7

तिलाः (Sesame Seeds)

३ चमसपरिमिताः (3 tsp)

8

खस्खसाः ( Poppy Seeds)

३ चमसपरिमिताः (3tsp)

9

आघर्षितशुष्कनारिकेलः (Grated Dry Coconut)

१/२ चषकपरिमितः (1/2 Cup)

10

मधु (Honey)

१/४ चषकपरिमितम् (1/4 Cup)

 

 

शब्दाभिधानम् (Vocabulary)

 

 

#

संस्कृतम्

English Meaning

1

हितकरः

Healthy

2

वर्णः

Color

3

स्थालिका

Plate

4

अपरः

Another

5

विकुञ्चितः

Crisped

6

स्फुटति

Popping

7

परुषम्

Coarse

 

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram