पाकवाणी संस्कृतम्
Language

 

Content Producer/Owner: Chiplunkar Mahanasa (चिपळूणकरमहानसः)

 

सामग्र्यः (Ingredients)

#

Ingredient

Quantity

1

यावनालः (Jowar Millet)

१ चषकपरिमितः (1 Cup)

2

माषदलानि (Urad Dal)

१/४ चषकपरिमितानि (1/4 Cup)

3

मेथिका (Fenugreek Seeds)

१/२ चमसपरिमिता (1/2 tsp)

4

लवणम् (Salt)

१ चमसपरिमितम् (1 tsp)

5

जलम् (Water)

As required

6

तैलम्/घृतम् (Oil/Ghee)

लेपनार्थम् (For Greasing)

 

शब्दाभिधानम् (Vocabulary)

#

संस्कृतम्

English Meaning

1

यावनालः

Jowar millet

2

होरा

Hour

3

प्रक्षालनम्

Washing

4

पेषणयन्त्रम्

Grinder

5

मसृणम्

Soft/fine

6

अवरतः

Atleast

7

शरावः

Lid

8

दर्वी

Ladle

9

उत्सेकः

Fermentation

 

For more videos visit चिपळूणकरमहानसः - Chiplunkar Mahanasa

 

Sanskrit Recipes on Social Media

YouTube

Facebook

Twitter

Instagram