सरल-सम्भाषणानि
Language
gurukula-audio-image
0.001.41
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to sriram@gurukula.com

 

Narrator: Srikanth Srinivasan, Sriram Raghavan (श्रीकान्तः, श्रीरामः)

 

रामचंद्रः - हरिः ओं यतीश ! कुतः आगच्छति ? 

Hello Yatish ! Where are you coming from ?

 

यतीशः - कार्यालयतः आगच्छन् अस्मि । भवान् कुतः आगच्छति ? 

I am on my way from the office ? Where are you coming from? 

 

रा - चलचित्रं द्रष्टुं गतवान् आसम् । 

I went to see a movie. 

 

य - चलचित्रं कथम् आसीत् ? 

How was the movie? 

 

रा - सामान्यतः आसीत् । 

It was average. 

 

 य - कस्य निर्देशनम् ? 

Who is the Director? 

 

रा - कस्य इति न स्मरामि भोः । 

I don't remember who.

 

 य - चित्रमन्दिरं पूर्णम् आसीत् वा ? 

Was the theatre full ? 

 

रा - हन्त ! तद्विषये किं वदामि ? महान् सम्मर्दः... । 

My God ! There was a large crowd... ! 

 

य - चित्रं न तथा समीचीनम् आसीत् इति उक्तवान् ? 

But you said the movie was not all that good ?

 

रा - जनानां किं भोः ? यद्यत् चित्रम् आगच्छति तत्सर्वं पश्यन्ति ते । तत्रापि गतसप्ताहे एव एतस्य चित्रस्य विमोचनम् । अतः सर्वदा चित्रमन्दिरं पूर्णम् एव । 

That is not a consideration for the audience. People see any and every film that come their way. Moreover this movie was released only last week. That is why the theatre is always full.

 

य - 'कमला' चित्रमन्दिरे समीचीनं चित्रम् आगतम् इति श्रुतवान् । आगामिभानुवासरे गच्छामः वा ? 

I was told there is a good film running in Kamala theatre. Shall we see it next Sunday ?

 

रा - न शक्यते इति भाति भोः । यतः आगामिभानुवासरे अस्माकं कार्यालयीयाः सर्वे विहारयात्रार्थं गमिष्यामः । I don't think I can go with you. All of us in my office are going on a picnic next Sunday.

 

य - प्रत्यागमनं कदा ? 

When do you get back ? 

 

रा - प्रातः प्रस्थाय सायं प्रत्यागमिष्यामः । 

We will be leaving in the morning and coming back in the evening. 

 

य - तर्हि अन्तिमप्रदर्शनार्थं गमिष्यामः तावत् । 

We will go for the last show then. 

 

रा - अस्तु, पश्यामः । 

Okay, let us see.