If there are any errors in the script or the narration, please send a note to sriram@gurukula.com
Narrator: Srikanth Srinivasan, Sriram Raghavan (श्रीकान्तः, श्रीरामः)
रामचंद्रः - हरिः ओं यतीश ! कुतः आगच्छति ?
Hello Yatish ! Where are you coming from ?
यतीशः - कार्यालयतः आगच्छन् अस्मि । भवान् कुतः आगच्छति ?
I am on my way from the office ? Where are you coming from?
रा - चलचित्रं द्रष्टुं गतवान् आसम् ।
I went to see a movie.
य - चलचित्रं कथम् आसीत् ?
How was the movie?
रा - सामान्यतः आसीत् ।
It was average.
य - कस्य निर्देशनम् ?
Who is the Director?
रा - कस्य इति न स्मरामि भोः ।
I don't remember who.
य - चित्रमन्दिरं पूर्णम् आसीत् वा ?
Was the theatre full ?
रा - हन्त ! तद्विषये किं वदामि ? महान् सम्मर्दः... ।
My God ! There was a large crowd... !
य - चित्रं न तथा समीचीनम् आसीत् इति उक्तवान् ?
But you said the movie was not all that good ?
रा - जनानां किं भोः ? यद्यत् चित्रम् आगच्छति तत्सर्वं पश्यन्ति ते । तत्रापि गतसप्ताहे एव एतस्य चित्रस्य विमोचनम् । अतः सर्वदा चित्रमन्दिरं पूर्णम् एव ।
That is not a consideration for the audience. People see any and every film that come their way. Moreover this movie was released only last week. That is why the theatre is always full.
य - 'कमला' चित्रमन्दिरे समीचीनं चित्रम् आगतम् इति श्रुतवान् । आगामिभानुवासरे गच्छामः वा ?
I was told there is a good film running in Kamala theatre. Shall we see it next Sunday ?
रा - न शक्यते इति भाति भोः । यतः आगामिभानुवासरे अस्माकं कार्यालयीयाः सर्वे विहारयात्रार्थं गमिष्यामः । I don't think I can go with you. All of us in my office are going on a picnic next Sunday.
य - प्रत्यागमनं कदा ?
When do you get back ?
रा - प्रातः प्रस्थाय सायं प्रत्यागमिष्यामः ।
We will be leaving in the morning and coming back in the evening.
य - तर्हि अन्तिमप्रदर्शनार्थं गमिष्यामः तावत् ।
We will go for the last show then.
रा - अस्तु, पश्यामः ।
Okay, let us see.