सरल-सम्भाषणानि
Language
gurukula-audio-image
0.001.14
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to sriram@gurukula.com

 

रवीन्द्रः - हरिः ओम् !

Hello!

 

यशोदा - हरिः ओम् ! कः तत्र ?

Hello! Who is speaking?

 

र - एषा षट्-पञ्च-पञ्च-शून्य-शून्य-चत्वारि वा ?

Is it 655004?

 

य - आम्, कः अपेक्षितः ? 

Yes, whom do you want?

 

र - राजन् महोदयः अस्ति वा ? 

Is Mr. Rajan there?

 

य - सः नास्ति किल ! 

He is not here!

 

र - कुत्र गतवान् ? 

Where has he gone?

 

य - सः मैसूरुनगरं गतवान् । 

He has gone to Mysore.

 

र - कदा आगमिष्यति इति ज्ञायते वा ?

Do you know when he will return?

 

य - प्रायः दिनद्वयानन्तरम् आगच्छेत् ।

After about 2 days, I suppose.

 

र - अस्तु नाम, मोहनः अस्ति वा ?

O.K. Is Mohan there?

 

य- आम्, अस्ति । 

Yes. He is here.

 

र- कृपया तम् आह्वयति वा ? 

Will you please call him?

 

य - अस्तु । तिष्ठतु एकक्षणम्...  । हरिः ओम्, क्षम्यताम् । सः मित्रगृहं गतवान् ।

O.K. Please be on the line…

Sorry, he seems to have gone to his friend’s house.

 

र - सः सायं षड्वादने गृहे भवेत् वा ?

Wil he available at 6pm this evening?

 

य - निश्चयेन वक्तुं न शक्यते । 

I am not certain.

 

र - अस्तु । अहं सायं पुनः दूरवाणीं करोमि । 

All right. I will call again in the evening.

 

य - कः दूरवाणीं कृतवान् इति वदामि ?

Who shall I say called him?

 

र - मम नाम रवीन्द्रः । भवत्याः नाम ...?

I am Ravindra. And you are...?

 

य - अहं राजन्महोदयस्य भगिनी 'यशोदा' । 

I am Yashoda - Mr. Rajan's sister.

 

र- अस्तु, धन्यवादः । 

O.K. Thank you.