If there are any errors in the script or the narration, please send a note to sriram@gurukula.com
रवीन्द्रः - हरिः ओम् !
Hello!
यशोदा - हरिः ओम् ! कः तत्र ?
Hello! Who is speaking?
र - एषा षट्-पञ्च-पञ्च-शून्य-शून्य-चत्वारि वा ?
Is it 655004?
य - आम्, कः अपेक्षितः ?
Yes, whom do you want?
र - राजन् महोदयः अस्ति वा ?
Is Mr. Rajan there?
य - सः नास्ति किल !
He is not here!
र - कुत्र गतवान् ?
Where has he gone?
य - सः मैसूरुनगरं गतवान् ।
He has gone to Mysore.
र - कदा आगमिष्यति इति ज्ञायते वा ?
Do you know when he will return?
य - प्रायः दिनद्वयानन्तरम् आगच्छेत् ।
After about 2 days, I suppose.
र - अस्तु नाम, मोहनः अस्ति वा ?
O.K. Is Mohan there?
य- आम्, अस्ति ।
Yes. He is here.
र- कृपया तम् आह्वयति वा ?
Will you please call him?
य - अस्तु । तिष्ठतु एकक्षणम्... । हरिः ओम्, क्षम्यताम् । सः मित्रगृहं गतवान् ।
O.K. Please be on the line…
Sorry, he seems to have gone to his friend’s house.
र - सः सायं षड्वादने गृहे भवेत् वा ?
Wil he available at 6pm this evening?
य - निश्चयेन वक्तुं न शक्यते ।
I am not certain.
र - अस्तु । अहं सायं पुनः दूरवाणीं करोमि ।
All right. I will call again in the evening.
य - कः दूरवाणीं कृतवान् इति वदामि ?
Who shall I say called him?
र - मम नाम रवीन्द्रः । भवत्याः नाम ...?
I am Ravindra. And you are...?
य - अहं राजन्महोदयस्य भगिनी 'यशोदा' ।
I am Yashoda - Mr. Rajan's sister.
र- अस्तु, धन्यवादः ।
O.K. Thank you.