वेदिका संस्कृतगीतानि
Language

 

Content Producer/Owner: Pradnya Anjal (प्रज्ञा अंजळ), Vedika EdTech

 

कमलं विकसति सुन्दर-सरसि।

kamalaṃ vikasati sundara-sarasi

क ख ग घ ङ  

ka kha ga gha ṅa

चटकः गायति चिव् चिव् गीतम् ।

caṭakaḥ gāyati civ civ gītam

च छ ज झ ञ      

ca cha ja jha ña

टण् टण् नादं करोति घण्टा।

ṭaṇ ṭaṇ nādaṃ karoti ghaṇṭā

ट ठ ड ढ ण 

ṭa ṭha ḍa ḍha ṇa

तरुवर-शाखाः हरिताः हरिताः।

taruvara-śākhāḥ haritāḥ haritāḥ

त थ द ध न  

ta tha da dha na

पश्यन्तु च तान् लघु-लघु-मत्स्यान्।

paśyantu ca tān laghu-laghu-matsyān

प फ ब भ म  

pa pha ba bha ma

यत्र तत्र रे चित्रपतङ्गाः।   

yatra tatra re citrapataṅgāḥ

य र ल व

ya ra la va

शशक-शावको धावति कूर्दति। 

śaśaka-śāvako dhāvati kūrdati

श ष स ह 

śa ṣa sa ha

पठन्तु सर्वे वदन्तु सर्वे।

paṭhantu sarve vadantu sarve

क च ट त प  

ka ca ṭa ta pa

कण्ठे कण्ठे सदैव भवतु वर्णानां माला।  

kaṇṭhe kaṇṭhe sadaiva bhavatu varṇānāṃ mālā

मालां धृत्वा गायामः रे, लल् लल् लल् लल् ला

mālāṃ dhṛtvā gāyāmaḥ re, lal lal lal lal lā

 

Vedika on social media

YouTube

Facebook