If there are any errors in the script or the narration, please send a note to contact@seva.gurukula.com
विभक्तिः |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमा |
सः |
तौ |
ते |
द्वितीया |
तम् |
तौ |
तान् |
तृतीया |
तेन |
ताभ्याम् |
तैः |
चतुर्थी |
तस्मै |
ताभ्याम् |
तेभ्यः |
पञ्चमी |
तस्मात् |
ताभ्याम् |
तेभ्यः |
षष्ठी |
तस्य |
तयोः |
तेषाम् |
सप्तमी |
तस्मिन् |
तयोः |
तेषु |
सम्बोधन- प्रथमा |
|
|
|
vibhaktiḥ |
ekavacanam |
dvivacanam |
bahuvacanam |
prathamā |
saḥ |
tau |
te |
dvitīyā |
tam |
tau |
tān |
tṛtīyā |
tena |
tābhyām |
taiḥ |
caturthī |
tasmai |
tābhyām |
tebhyaḥ |
pañcamī |
tasmāt |
tābhyām |
tebhyaḥ |
ṣaṣṭhī |
tasya |
tayoḥ |
teṣām |
saptamī |
tasmin |
tayoḥ |
teṣu |
sambodhana- prathamā |
|
|
|
शब्दः |
shabdaḥ |
Meaning |
सः |
saḥ |
He (Masculine) |