विभक्तयः
Language

 

If there are any errors in the script or the narration, please send a note to contact@seva.gurukula.com

 

विभक्तिः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

सः

तौ

ते

द्वितीया

तम्

तौ

तान्

तृतीया

तेन

ताभ्याम्

तैः

चतुर्थी

तस्मै

ताभ्याम्

तेभ्यः

पञ्चमी

तस्मात्

ताभ्याम्

तेभ्यः

षष्ठी

तस्य

तयोः

तेषाम्

सप्तमी

तस्मिन्

तयोः

तेषु

सम्बोधन​-

प्रथमा

 

 

 

 

vibhaktiḥ

ekavacanam

dvivacanam

bahuvacanam

prathamā

saḥ

tau

te

dvitīyā

tam

tau

tān

tṛtīyā

tena

tābhyām

taiḥ

caturthī

tasmai

tābhyām

tebhyaḥ

pañcamī

tasmāt

tābhyām

tebhyaḥ

ṣaṣṭhī

tasya

tayoḥ

teṣām

saptamī

tasmin

tayoḥ

teṣu

sambodhana-

prathamā

 

 

 

 

 

शब्दः

shabdaḥ

Meaning

सः

saḥ

He (Masculine)