If there are any errors in the script or the narration, please send a note to contact@seva.gurukula.com
विभक्तिः |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमा |
सा |
ते |
ताः |
द्वितीया |
ताम् |
ते |
ताः |
तृतीया |
तया |
ताभ्याम् |
ताभिः |
चतुर्थी |
तस्यै |
ताभ्याम् |
ताभ्यः |
पञ्चमी |
तस्याः |
ताभ्याम् |
ताभ्यः |
षष्ठी |
तस्याः |
तयोः |
तासाम् |
सप्तमी |
तस्याम् |
तयोः |
तासु |
सम्बोधन-प्रथमा |
|
|
|
vibhaktiḥ |
ekavacanam |
dvivacanam |
bahuvacanam |
prathamā |
sā |
te |
tāḥ |
dvitīyā |
tām |
te |
tāḥ |
tṛtīyā |
tayā |
tābhyām |
tābhiḥ |
caturthī |
tasyai |
tābhyām |
tābhyaḥ |
pañcamī |
tasyāḥ |
tābhyām |
tābhyaḥ |
ṣaṣṭhī |
tasyāḥ |
tayoḥ |
tāsām |
saptamī |
tasyām |
tayoḥ |
tāsu |
sambodhana-prathamā |
|
|
|