विभक्तयः
Language

 

If there are any errors in the script or the narration, please send a note to contact@seva.gurukula.com

 

विभक्तिः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

स्वसा

स्वसारौ

स्वसारः

द्वितीया

स्वसारम्

स्वसारौ

स्वसॄः

तृतीया

स्वस्त्रा

स्वसृभ्याम्

स्वसृभिः

चतुर्थी

स्वस्रे

स्वसृभ्याम्

स्वसृभ्यः

पञ्चमी

स्वसुः

स्वसृभ्याम्

स्वसृभ्यः

षष्ठी

स्वसुः

स्वस्त्रोः

स्वसॄणाम्

सप्तमी

स्वसरि

स्वस्त्रोः

स्वसृषु

सम्बोधन-प्रथमा

हे स्वसः !

हे स्वसारौ !

हे स्वसारः !

 

vibhaktiḥ

eka.

dvi.

bahu.

prathamā

svasā

svasārau

svasāraḥ

dvitīyā

svasāram

svasārau

svasṝḥ

tṛtīyā

svastrā

svasṛbhyām

svasṛbhiḥ

caturthī

svasre

svasṛbhyām

svasṛbhyaḥ

pañcamī

svasuḥ

svasṛbhyām

svasṛbhyaḥ

ṣaṣṭhī

svasuḥ

svastroḥ

svasṝṇām

saptamī

svasari

svastroḥ

svasṛṣu

sambodhana-prathamā

he svasaḥ !

he svasārau !

he svasāraḥ !

 

शब्दः

shabdaḥ

Meaning

स्वसा

svasā

Sister