चन्दामामा कथाः - प्रथमा स्तरा
Language

 

If there are any errors in the script or the narration, please send a note to sriram@gurukula.com

 

Narrator: Aneesha Ashok Bhat (अनीशा अशोक् भट्)

 

योगधनः नाम कश्चित् धनिकः स्ववार्धक्ये अकस्मात् केनचित् विषमरोगेण पीडितः अभवत् । तस्य पत्नीपुत्रादयः न आसन् । तदीयः बन्धुः शुभदासः सर्वदा तस्य पार्श्वे एव तिष्ठति स्म यश्च उत्तराधिकारी भवितुम् अर्हः आसीत् । 

 

कृष्णाचार्यः योगधनस्य चिकित्सां करोति स्म । एकदा सः योगधनं सम्यक् परीक्ष्य शुभदासं पृथक् आहूय उक्तवान् - “भवतः बन्धोः आरोग्यं विषमितम् अस्ति । इदानीं तु मूर्छावस्थायाम् अस्ति । यदि सः जागरितः भवति तर्हि एतत् गुलिकाद्वयं खादयतु । यदि दैवबलं स्यात् तर्हि सः उज्जीवेत्” इति । 

 

वैद्यस्य गमनानन्तरं योगधनः नेत्रे उन्मीलितवान् । शुभदासं समीपे आहूय उक्तवान् च - “पुत्र, ऐश्वर्यसम्पादनं महते कष्टाय । किन्तु सम्पादितस्य रक्षणं ततोऽपि कष्टकरः” इति । 

 

तदा शुभदासः चिन्तापूर्णस्वरेण उक्तवान् - “एतादृशः वार्तालापः किमर्थम् ? यदि भवतः अन्तिमा इच्छा कापि स्यात्, तां वदतु । तस्याः पूरणं मम कर्तव्यम्” इति । 

 

योगधनः क्षणं विचिन्त्य उक्तवान् - “वैद्यः कृष्णाचार्यः मां परीक्ष्य गुलिकाद्वयं दत्तवान् किल ? तत् इदानीं मम मुखे स्थापयतु । एतदतिरिच्य किमन्यत् प्रार्थयामि ?” इति । 

 

एतत् श्रुत्वा शुभदासः स्तम्भितः जातः ।