Download the Gurukula App now!
Home
Subscribe Now
About Us
Sign in with Google
Home
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
48 Chapters
1. विस्मरणशीलः
Share
विस्मरणशीलः गिरीशस्य कथा ।
Audio
Story
Video
Comic
0 Likes
2. कृष्णकुमारी
Share
स्वपरिवारस्य नगरस्य च रक्षणार्थं स्वप्राणान् एव आहुतिं कृतवती महाराणस्य पुत्री कृष्णकुमारी ।
Audio
Story
Video
Comic
0 Likes
3. कृपणाग्रेसरः
Share
यः भूमौ कृपणः, सः नरके अपि कृपणः भवति ।
Audio
Story
Video
Comic
0 Likes
4. वैद्यस्य त्वरा
Share
रोगिणां विषये श्रद्धां गौरवं च प्रदर्शयति एकः वैद्यः ।
Audio
Story
Video
Comic
0 Likes
5. उद्योगे नियुक्तिः
Share
जागरूकः अधिकारी पीताम्बरस्य कथा ।
Audio
Story
Video
Comic
0 Likes
6. विश्वासार्हः
Share
कश्चन सेवकः विश्वासस्य महत्वम् कर्मणा प्रकटयति ।
Audio
Story
Video
Comic
0 Likes
7. दानरहस्यम्
Share
सङ्कल्पितं दानम् अनुक्षणमेव कर्तव्यम् ।
Audio
Story
Video
Comic
0 Likes
8. यथा तथा
Share
कलानां महत्वं किम् इति एका पत्नी तस्याः पतिं पाठयति ।
Audio
Story
Video
Comic
0 Likes
9. धर्मकार्याणि
Share
यदा सम्पत्तिः अस्ति तदा एव सत्कार्यम् अवश्यं करणीयम् ।
Audio
Story
Video
Comic
0 Likes
10. सूक्ष्मदृष्टिः
Share
कश्चन लिपिकारः विनयेन वार्तालापं करोति - तथापि कार्यार्थम् आगतेभ्यः जनेभ्यः उत्कोचं स्वीकरोति ।
Audio
Story
Video
Comic
0 Likes
11. स्पर्धा
Share
पत्युः सन्तोषार्थं पराजिता भवितुं काचन पत्नी सर्वदा सिद्धा ।
Audio
Story
Video
Comic
0 Likes
12. एकम् एव दुर्व्यसनम्
Share
उत्तमः पुत्रः - दुर्व्यसनम् तु एकम् एव ।
Audio
Story
Video
Comic
0 Likes
13. चतुरः दूतः
Share
कश्चन चतुरः दूतः एकः गर्विनः राज्ञः मैत्रीं सम्पादितवान् ।
Audio
Story
Video
Comic
0 Likes
14. कृपणस्य दानम्
Share
यः कोऽपि याचकः मम समीपं न आगच्छतु ।
Audio
Story
Video
Comic
0 Likes
15. अङ्गरक्षकः
Share
कश्चन बुद्धिमान् युवकं महाराजः अङ्गरक्षकत्वेन स्वीकृतवान् ।
Audio
Story
Video
Comic
0 Likes
16. वाणिज्यरहस्यम्
Share
बुद्धिमान् वणिजः कथा ।
Audio
Story
Video
Comic
0 Likes
17. देवस्य परीक्षा
Share
देवः सर्वप्राणिनां कृते आहारं ददाति - भोजनं विना जीवितुं यं कमपि न त्यजति ।
Audio
Story
Video
Comic
0 Likes
18. कृषिः सुवर्णं च
Share
कश्चन अलसः कृषिकः श्रमेण कृषिकार्यं कर्तुं महत्वं किम् इति ज्ञानं प्राप्तवान् ।
Audio
Story
Video
Comic
0 Likes
19. मूर्खौ वणिजौ
Share
य: वाणिज्ये साफल्यं प्राप्तुं समर्थ: स एव वणिग् भवेत् ।
Audio
Story
Video
Comic
0 Likes
20. अति सर्वत्र वर्जयेत्
Share
कश्चन शीघ्रकोपी तस्य स्वभावं परिवर्तितवान्
Audio
Story
Video
Comic
0 Likes
21. असन्तृप्तिः
Share
कर्मकराणां सामर्थ्यानुसारं वेतनं दीयते ।
Audio
Story
Video
Comic
0 Likes
22. चण्डी
Share
कश्चित् साधुस्वभाववान् गृहस्थः तस्य धृष्टा पत्नीं पाठं पाठयति ।
Audio
Story
Video
Comic
0 Likes
23. वृत्तिधर्मः
Share
कश्चित् वैद्यः वृत्तिधर्मं पालयति ।
Audio
Story
Video
Comic
0 Likes
24. चोरस्य सत्कारः
Share
कश्चन चोरः स्वस्य जीवनस्य अपेक्षया महाराजस्य गौरवस्य रक्षणं प्रधानम् इति चिन्तयति।
Audio
Story
Video
Comic
0 Likes
25. राक्षसनीतिः
Share
सर्वेषां मरणम् अज्ञातम् एव भविष्यति - न तु यदा मानवः प्राणान् त्यक्तुम् इच्छति ।
Audio
Story
Video
Comic
0 Likes
26. चतुरः सेवकः
Share
कश्चन समर्थः सेवकः न केवलम् उद्योगं प्राप्तवान् परन्तु तस्य बुद्ध्या तं उद्योगं रक्षितवान् अपि ।
Audio
Story
Video
Comic
0 Likes
27. साधकलक्षणम्
Share
काश्चन वृद्धसचिवः समर्थकार्यसाधकस्य लक्षणम् किम् इति वदति ।
Audio
Story
Video
Comic
0 Likes
28. महाबुद्धिमान्
Share
उदरवेदना पीडितवती स्यात् तर्हि बुद्धिमन्तम् अचिन्तयिष्यत् ।
Audio
Story
Video
Comic
0 Likes
29. वरत्रयम्
Share
एका गृहिणी बुद्धिमतया वरत्रयं पृच्छती।
Audio
Story
Video
Comic
0 Likes
30. अन्तिमा इच्छा
Share
कश्चन धनिकस्य अन्तिमा इच्छा का भवेत् !
Audio
Story
Video
Comic
0 Likes
31. विवेकः उदितः
Share
कश्चन बुद्धिमान् मन्त्री तस्य महाराजाय उपदेशं ददाति ।
Audio
Story
Video
Comic
0 Likes
32. पितृद्रोहः
Share
बलकाः वयस्कस्य व्यवहारेण जानन्ति, अनुगच्छन्ति च । अतः ज्येष्ठा: सावधानेन आचरणीयाः ।
Audio
Story
Video
Comic
0 Likes
33. मूलकारणम्
Share
प्रपञ्चे सर्वेषाम् अनर्थानां मूलं धनम् एव ।
Audio
Story
Video
Comic
0 Likes
34. प्रामाणिकता
Share
कश्चन प्रामाणिकः अभ्यर्थी ग्रामाधिकारिणः स्थानं प्राप्तवान् ।
Audio
Story
Video
Comic
0 Likes
35. विपरीतः परिणामः
Share
कश्चन राजा तस्य स्वभावस्य परिणामम् अनुभूतवान् ।
Audio
Story
Video
Comic
0 Likes
36. दिव्यौषदम्
Share
वैद्यगृहे पालिता राजकुमारी महाराज्ञी जाता ।
Audio
Story
Video
Comic
0 Likes
37. खड्गः त्सरुः च
Share
सर्वदा मनुष्याणां पराक्रमः धैर्यं च परीक्ष्यते एव ।
Audio
Story
Video
Comic
0 Likes
38. साहय्यधनसङ्ग्रहः
Share
कश्चन कृपणः विना प्रतिरोधं साहाय्यधनं ददाति स्म ।
Audio
Story
Video
Comic
0 Likes
39. लवणकषायः
Share
एकं कार्यम् एकः एव करोतु । मध्ये अन्यस्य प्रवेशः मास्तु ।
Audio
Story
Video
Comic
0 Likes
40. समयप्रज्ञा
Share
कश्चन लेपकः बुद्धिमत्तां प्रदर्शयति ।
Audio
Story
Video
Comic
0 Likes
41. मूर्खस्य दानम्
Share
कश्चन मूर्खः दानात् पलायितुं विचित्रं कारणं वदति।
Audio
Story
Video
Comic
0 Likes
42. प्रजाप्रतिनिधिः
Share
कश्चन बुद्धिमान् ग्रामप्रमुखः ग्रामीणेभ्यः उत्तमः उपायः सूचयति ।
Audio
Story
Video
Comic
0 Likes
43. स्नेहस्य मौल्यम्
Share
मैत्र्य़ाः यथार्थम् किम् ?
Audio
Story
Video
Comic
0 Likes
44. प्रतिभाप्रदर्शनम्
Share
चतुर: मन्त्री आस्थाने प्रचलत् कुतन्त्रं राजानं निबोधयति ।
Audio
Story
Video
Comic
0 Likes
45. अम्बरीषः
Share
महाराजः अम्बरीषस्य कथा । यदि त्वं स्वधर्मं पालयसि तर्हि भगवान् त्वं सदा रक्षति ।
Audio
Story
Video
Comic
0 Likes
46. राजसत्कारः
Share
य: परधने वैराग्यम् अवलम्बति, स: अवश्यं योग्यं वस्तुं प्राप्नोति ।
Audio
Story
Video
Comic
0 Likes
47. चित्तशुद्धिः
Share
चित्तशुद्धिजनाः विरलाः ।
Audio
Story
Video
Comic
0 Likes
48. ज्ञानोदयः
Share
पतिव्रतां पत्नीं तु भाग्यवान् एव प्राप्नोति, न तु सर्वः जनः ।
Audio
Story
Video
Comic
0 Likes