Download the Gurukula App now!
btn-app-storebtn-google-play-store
48 Chapters
img-parwa
विस्मरणशीलः गिरीशस्य कथा ।
img-parwa
स्वपरिवारस्य नगरस्य च रक्षणार्थं स्वप्राणान् एव आहुतिं कृतवती महाराणस्य पुत्री कृष्णकुमारी ।
img-parwa
यः भूमौ कृपणः, सः नरके अपि कृपणः भवति ।
img-parwa
रोगिणां विषये श्रद्धां गौरवं च प्रदर्शयति एकः वैद्यः ।
img-parwa
जागरूकः अधिकारी पीताम्बरस्य कथा ।
img-parwa
कश्चन सेवकः विश्वासस्य महत्वम् कर्मणा प्रकटयति ।
img-parwa
सङ्कल्पितं दानम् अनुक्षणमेव कर्तव्यम् ।
img-parwa
कलानां महत्वं किम् इति एका पत्नी तस्याः पतिं पाठयति ।
img-parwa
यदा सम्पत्तिः अस्ति तदा एव सत्कार्यम् अवश्यं करणीयम् ।
img-parwa
कश्चन लिपिकारः विनयेन वार्तालापं करोति - तथापि कार्यार्थम् आगतेभ्यः जनेभ्यः उत्कोचं स्वीकरोति ।
img-parwa
पत्युः सन्तोषार्थं पराजिता भवितुं काचन पत्नी सर्वदा सिद्धा ।
img-parwa
उत्तमः पुत्रः - दुर्व्यसनम् तु एकम् एव ।
img-parwa
कश्चन चतुरः दूतः एकः गर्विनः राज्ञः मैत्रीं सम्पादितवान् ।
img-parwa
यः कोऽपि याचकः मम समीपं न आगच्छतु ।
img-parwa
कश्चन बुद्धिमान् युवकं महाराजः अङ्गरक्षकत्वेन स्वीकृतवान् ।
img-parwa
बुद्धिमान् वणिजः कथा ।
img-parwa
देवः सर्वप्राणिनां कृते आहारं ददाति - भोजनं विना जीवितुं यं कमपि न त्यजति ।
img-parwa
कश्चन अलसः कृषिकः श्रमेण कृषिकार्यं कर्तुं महत्वं किम् इति ज्ञानं प्राप्तवान् ।
img-parwa
य: वाणिज्ये साफल्यं प्राप्तुं समर्थ: स एव वणिग् भवेत् ।
img-parwa
कश्चन शीघ्रकोपी तस्य स्वभावं परिवर्तितवान्
img-parwa
कर्मकराणां सामर्थ्यानुसारं वेतनं दीयते ।
img-parwa
कश्चित् साधुस्वभाववान् गृहस्थः तस्य धृष्टा पत्नीं पाठं पाठयति ।
img-parwa
कश्चित् वैद्यः वृत्तिधर्मं पालयति ।
img-parwa
कश्चन चोरः स्वस्य जीवनस्य अपेक्षया  महाराजस्य गौरवस्य रक्षणं प्रधानम् इति चिन्तयति।
img-parwa
सर्वेषां मरणम् अज्ञातम् एव भविष्यति - न तु यदा मानवः प्राणान् त्यक्तुम् इच्छति ।
img-parwa
कश्चन समर्थः सेवकः न केवलम् उद्योगं प्राप्तवान् परन्तु तस्य बुद्ध्या तं उद्योगं रक्षितवान् अपि ।
img-parwa
काश्चन वृद्धसचिवः समर्थकार्यसाधकस्य लक्षणम् किम् इति वदति ।
img-parwa
उदरवेदना पीडितवती स्यात् तर्हि बुद्धिमन्तम् अचिन्तयिष्यत् ।
img-parwa
एका गृहिणी बुद्धिमतया वरत्रयं पृच्छती।
img-parwa
कश्चन धनिकस्य अन्तिमा इच्छा का भवेत् !
img-parwa
कश्चन बुद्धिमान् मन्त्री तस्य महाराजाय उपदेशं ददाति ।
img-parwa
बलकाः वयस्कस्य व्यवहारेण जानन्ति, अनुगच्छन्ति च । अतः ज्येष्ठा: सावधानेन आचरणीयाः ।
img-parwa
प्रपञ्चे सर्वेषाम् अनर्थानां मूलं धनम् एव ।
img-parwa
कश्चन प्रामाणिकः अभ्यर्थी ग्रामाधिकारिणः स्थानं प्राप्तवान् ।
img-parwa
कश्चन राजा तस्य स्वभावस्य परिणामम् अनुभूतवान् ।
img-parwa
वैद्यगृहे पालिता राजकुमारी महाराज्ञी जाता ।
img-parwa
सर्वदा मनुष्याणां पराक्रमः धैर्यं च परीक्ष्यते एव ।
img-parwa
कश्चन कृपणः विना प्रतिरोधं साहाय्यधनं ददाति स्म ।
img-parwa
एकं कार्यम् एकः एव करोतु । मध्ये अन्यस्य प्रवेशः मास्तु ।
img-parwa
कश्चन लेपकः बुद्धिमत्तां प्रदर्शयति ।
img-parwa
कश्चन मूर्खः दानात् पलायितुं विचित्रं कारणं वदति।
img-parwa
कश्चन बुद्धिमान् ग्रामप्रमुखः ग्रामीणेभ्यः उत्तमः उपायः सूचयति ।
img-parwa
मैत्र्य़ाः यथार्थम् किम् ?
img-parwa
चतुर: मन्त्री आस्थाने प्रचलत् कुतन्त्रं राजानं निबोधयति ।
img-parwa
महाराजः अम्बरीषस्य कथा । यदि त्वं स्वधर्मं पालयसि तर्हि भगवान् त्वं सदा रक्षति ।
img-parwa
य: परधने वैराग्यम् अवलम्बति, स: अवश्यं योग्यं वस्तुं प्राप्नोति ।
img-parwa
चित्तशुद्धिजनाः विरलाः ।
img-parwa
पतिव्रतां पत्नीं तु भाग्यवान् एव प्राप्नोति, न तु सर्वः जनः ।