Download the Gurukula App now!
Home
Courses
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
48 Chapters
1. विस्मरणशीलः
Share
विस्मरणशीलः गिरीशस्य कथा ।
Audio
Story
Video
Comic
0 Likes
2. कृष्णकुमारी
Share
स्वपरिवारस्य नगरस्य च रक्षणार्थं स्वप्राणान् एव आहुतिं कृतवती महाराणस्य पुत्री कृष्णकुमारी ।
Audio
Story
Video
Comic
0 Likes
3. कृपणाग्रेसरः
Share
यः भूमौ कृपणः, सः नरके अपि कृपणः भवति ।
Audio
Story
Video
Comic
0 Likes
4. वैद्यस्य त्वरा
Share
रोगिणां विषये श्रद्धां गौरवं च प्रदर्शयति एकः वैद्यः ।
Audio
Story
Video
Comic
0 Likes
5. उद्योगे नियुक्तिः
Share
जागरूकः अधिकारी पीताम्बरस्य कथा ।
Audio
Story
Video
Comic
0 Likes
6. विश्वासार्हः
Share
कश्चन सेवकः विश्वासस्य महत्वम् कर्मणा प्रकटयति ।
Audio
Story
Video
Comic
0 Likes
7. दानरहस्यम्
Share
सङ्कल्पितं दानम् अनुक्षणमेव कर्तव्यम् ।
Audio
Story
Video
Comic
0 Likes
8. यथा तथा
Share
कलानां महत्वं किम् इति एका पत्नी तस्याः पतिं पाठयति ।
Audio
Story
Video
Comic
0 Likes
9. धर्मकार्याणि
Share
यदा सम्पत्तिः अस्ति तदा एव सत्कार्यम् अवश्यं करणीयम् ।
Audio
Story
Video
Comic
0 Likes
10. सूक्ष्मदृष्टिः
Share
कश्चन लिपिकारः विनयेन वार्तालापं करोति - तथापि कार्यार्थम् आगतेभ्यः जनेभ्यः उत्कोचं स्वीकरोति ।
Audio
Story
Video
Comic
0 Likes
11. स्पर्धा
Share
पत्युः सन्तोषार्थं पराजिता भवितुं काचन पत्नी सर्वदा सिद्धा ।
Audio
Story
Video
Comic
0 Likes
12. एकम् एव दुर्व्यसनम्
Share
उत्तमः पुत्रः - दुर्व्यसनम् तु एकम् एव ।
Audio
Story
Video
Comic
0 Likes
13. चतुरः दूतः
Share
कश्चन चतुरः दूतः एकः गर्विनः राज्ञः मैत्रीं सम्पादितवान् ।
Audio
Story
Video
Comic
0 Likes
14. कृपणस्य दानम्
Share
यः कोऽपि याचकः मम समीपं न आगच्छतु ।
Audio
Story
Video
Comic
0 Likes
15. अङ्गरक्षकः
Share
कश्चन बुद्धिमान् युवकं महाराजः अङ्गरक्षकत्वेन स्वीकृतवान् ।
Audio
Story
Video
Comic
0 Likes
16. वाणिज्यरहस्यम्
Share
बुद्धिमान् वणिजः कथा ।
Audio
Story
Video
Comic
0 Likes
17. देवस्य परीक्षा
Share
देवः सर्वप्राणिनां कृते आहारं ददाति - भोजनं विना जीवितुं यं कमपि न त्यजति ।
Audio
Story
Video
Comic
0 Likes
18. कृषिः सुवर्णं च
Share
कश्चन अलसः कृषिकः श्रमेण कृषिकार्यं कर्तुं महत्वं किम् इति ज्ञानं प्राप्तवान् ।
Audio
Story
Video
Comic
0 Likes
19. मूर्खौ वणिजौ
Share
य: वाणिज्ये साफल्यं प्राप्तुं समर्थ: स एव वणिग् भवेत् ।
Audio
Story
Video
Comic
0 Likes
20. अति सर्वत्र वर्जयेत्
Share
कश्चन शीघ्रकोपी तस्य स्वभावं परिवर्तितवान्
Audio
Story
Video
Comic
0 Likes
21. असन्तृप्तिः
Share
कर्मकराणां सामर्थ्यानुसारं वेतनं दीयते ।
Audio
Story
Video
Comic
0 Likes
22. चण्डी
Share
कश्चित् साधुस्वभाववान् गृहस्थः तस्य धृष्टा पत्नीं पाठं पाठयति ।
Audio
Story
Video
Comic
0 Likes
23. वृत्तिधर्मः
Share
कश्चित् वैद्यः वृत्तिधर्मं पालयति ।
Audio
Story
Video
Comic
0 Likes
24. चोरस्य सत्कारः
Share
कश्चन चोरः स्वस्य जीवनस्य अपेक्षया महाराजस्य गौरवस्य रक्षणं प्रधानम् इति चिन्तयति।
Audio
Story
Video
Comic
0 Likes
25. राक्षसनीतिः
Share
सर्वेषां मरणम् अज्ञातम् एव भविष्यति - न तु यदा मानवः प्राणान् त्यक्तुम् इच्छति ।
Audio
Story
Video
Comic
0 Likes
26. चतुरः सेवकः
Share
कश्चन समर्थः सेवकः न केवलम् उद्योगं प्राप्तवान् परन्तु तस्य बुद्ध्या तं उद्योगं रक्षितवान् अपि ।
Audio
Story
Video
Comic
0 Likes
27. साधकलक्षणम्
Share
काश्चन वृद्धसचिवः समर्थकार्यसाधकस्य लक्षणम् किम् इति वदति ।
Audio
Story
Video
Comic
0 Likes
28. महाबुद्धिमान्
Share
उदरवेदना पीडितवती स्यात् तर्हि बुद्धिमन्तम् अचिन्तयिष्यत् ।
Audio
Story
Video
Comic
0 Likes
29. वरत्रयम्
Share
एका गृहिणी बुद्धिमतया वरत्रयं पृच्छती।
Audio
Story
Video
Comic
0 Likes
30. अन्तिमा इच्छा
Share
कश्चन धनिकस्य अन्तिमा इच्छा का भवेत् !
Audio
Story
Video
Comic
0 Likes
31. विवेकः उदितः
Share
कश्चन बुद्धिमान् मन्त्री तस्य महाराजाय उपदेशं ददाति ।
Audio
Story
Video
Comic
0 Likes
32. पितृद्रोहः
Share
बलकाः वयस्कस्य व्यवहारेण जानन्ति, अनुगच्छन्ति च । अतः ज्येष्ठा: सावधानेन आचरणीयाः ।
Audio
Story
Video
Comic
0 Likes
33. मूलकारणम्
Share
प्रपञ्चे सर्वेषाम् अनर्थानां मूलं धनम् एव ।
Audio
Story
Video
Comic
0 Likes
34. प्रामाणिकता
Share
कश्चन प्रामाणिकः अभ्यर्थी ग्रामाधिकारिणः स्थानं प्राप्तवान् ।
Audio
Story
Video
Comic
0 Likes
35. विपरीतः परिणामः
Share
कश्चन राजा तस्य स्वभावस्य परिणामम् अनुभूतवान् ।
Audio
Story
Video
Comic
0 Likes
36. दिव्यौषदम्
Share
वैद्यगृहे पालिता राजकुमारी महाराज्ञी जाता ।
Audio
Story
Video
Comic
0 Likes
37. खड्गः त्सरुः च
Share
सर्वदा मनुष्याणां पराक्रमः धैर्यं च परीक्ष्यते एव ।
Audio
Story
Video
Comic
0 Likes
38. साहय्यधनसङ्ग्रहः
Share
कश्चन कृपणः विना प्रतिरोधं साहाय्यधनं ददाति स्म ।
Audio
Story
Video
Comic
0 Likes
39. लवणकषायः
Share
एकं कार्यम् एकः एव करोतु । मध्ये अन्यस्य प्रवेशः मास्तु ।
Audio
Story
Video
Comic
0 Likes
40. समयप्रज्ञा
Share
कश्चन लेपकः बुद्धिमत्तां प्रदर्शयति ।
Audio
Story
Video
Comic
0 Likes
41. मूर्खस्य दानम्
Share
कश्चन मूर्खः दानात् पलायितुं विचित्रं कारणं वदति।
Audio
Story
Video
Comic
0 Likes
42. प्रजाप्रतिनिधिः
Share
कश्चन बुद्धिमान् ग्रामप्रमुखः ग्रामीणेभ्यः उत्तमः उपायः सूचयति ।
Audio
Story
Video
Comic
0 Likes
43. स्नेहस्य मौल्यम्
Share
मैत्र्य़ाः यथार्थम् किम् ?
Audio
Story
Video
Comic
0 Likes
44. प्रतिभाप्रदर्शनम्
Share
चतुर: मन्त्री आस्थाने प्रचलत् कुतन्त्रं राजानं निबोधयति ।
Audio
Story
Video
Comic
0 Likes
45. अम्बरीषः
Share
महाराजः अम्बरीषस्य कथा । यदि त्वं स्वधर्मं पालयसि तर्हि भगवान् त्वं सदा रक्षति ।
Audio
Story
Video
Comic
0 Likes
46. राजसत्कारः
Share
य: परधने वैराग्यम् अवलम्बति, स: अवश्यं योग्यं वस्तुं प्राप्नोति ।
Audio
Story
Video
Comic
0 Likes
47. चित्तशुद्धिः
Share
चित्तशुद्धिजनाः विरलाः ।
Audio
Story
Video
Comic
0 Likes
48. ज्ञानोदयः
Share
पतिव्रतां पत्नीं तु भाग्यवान् एव प्राप्नोति, न तु सर्वः जनः ।
Audio
Story
Video
Comic
0 Likes