चन्दामामा कथाः - प्रथमा स्तरा
Language

 

If there are any errors in the script or the narration, please send a note to sriram@gurukula.com

 

Narrator: Aneesha Ashok Bhat (अनीशा अशोक् भट्)

 

एकदा भक्तानां कश्चन समूहः काशीयात्रार्थं गच्छन् आसीत् । मार्गमध्ये एकम् अरण्यम् । सर्वे भक्ताः तस्मिन् अरण्ये गच्छन्ति स्म । तदा तत्रस्थः एकः राक्षसः युगपत् एव बहु जनान् दृष्ट्वा एकं लघुविनोदं कर्तुम् अपेक्षितवान् । 

 

सः एकं बृहद् वृक्षम् आरूढवान् । अनन्तरं वृक्षतः उच्चैः गर्जनं कुर्वन् भक्तानां पुरतः कूर्दितवान् । एतेन सर्वेषां भक्तानां शरीरे कम्पनम् आरब्धम् । 

 

राक्षसः तान् प्रति उक्तवान् - “भीतिः मास्तु । भवत्सु यः कोऽपि स्वयम् आगत्य मम आहारः भवति चेत् अन्यान् सर्वान् अपि अहं मुञ्चामि ।”

 

तेषु एकैकः अपि स्वस्य पार्श्वस्थः राक्षसस्य आहारः भवतु इति चिन्तितवान् । कोऽपि अग्रे न आगतवान् । तदा राक्षसः सर्वान् अपि हन्तुं सिद्धः अभवत् । 

 

तेषु जनेषु सारङ्गपाणिः अपि एकः । सः कुटुम्बक्लेशैः पीडितः । गङ्गायां प्राणान् त्यक्तुं इच्छन् अन्यैः सह आगतः आसीत् । सः अग्रे आगत्य उक्तवान् - “अहं सिद्धः अस्मि । मां भक्षयित्वा अन्यान् मुञ्चतु” इति । 

 

राक्षसः स्मयमानः सारङ्गपाणिं त्यक्त्वा अन्यान् सर्वान् अपि हतवान् । अनन्तरं शनैः तान् सर्वान् खादितुम् आरब्धवान् ।