चन्दामामा कथाः - प्रथमा स्तरा
Language
gurukula-audio-image
0.004.27
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to sriram@gurukula.com

 

Narrator: Aneesha Ashok Bhat (अनीशा अशोक् भट्)

 

सीतापुरस्य भूस्वामी स्वीये आम्रोपवने एकं विश्रान्तिभवनं निर्मापितवान् । तस्य भवनस्य भित्तीनां वर्णलेपनार्थम् एकः लेपकः अपेक्षितः । किन्तु भूस्वामिनः विलक्षणस्वभावं जानन्तः ग्रामलेपकाः तत् कार्यं कर्तुं न इच्छन्ति स्म । सः भूस्वामी सर्वेषां कार्येषु सर्वदा यं कमपि दोषं प्रदर्शयति स्म । 

 

तदा कार्यान्तरनिमित्तेन तं ग्रामम् आगतः सोमनाथः भूस्वामिनः समीपम् आगत्य -भोः, अद्य आरभ्य सप्ताहं यावत् अहम् अस्मिन् ग्रामे वसामि । भवान् इच्छति चेत्, भवतः विश्रान्तिभवनस्य भित्तीनां वर्णलेपनकार्यं बहुसमीचीनतया करोमिइति उक्तवान् । 

 

अस्तु करोतु । किन्तु मम सूचनानुसारेण एव कार्यं करोति चेत्, धनं दास्यामि । नो चेत् एकं नाणकम् अपि न दास्यामि" इति उक्तवान् भूस्वामी । 

 

सोमनाथः अङ्गीकृतवान् । तदा भूस्वामी एकां लघ्वीं काष्ठपेटिकाम् आनीय तस्य हस्ते दत्त्वा -अस्याः पेटिकायाः यः वर्णः दृश्यते, साक्षात् सः एव वर्णः भवनान्तर्भागस्य भित्तिषु लेपनीयःइति उक्तवान् । सोमनाथः सप्ताहावधौ अङ्गीकृतं कार्यं पूर्णीकृतवान् । भूस्वामी काष्ठपेटिकां प्रतिभित्ति समीपम् अपि नीत्वा वर्णसादृश्यं परीक्ष्य सन्तृप्तः अभवत्, तथा सोमनाथाय धनं दत्तवान् । 

 

पुनः एकसप्ताहानन्तरं भूस्वामी पत्न्या सह विश्रान्तिभवनं गतवान् । तत्र सोमनाथस्य नैपुण्यं श्लाघमानः -सः वर्णमिश्रणकार्ये निपुणः अस्ति । मम काष्ठपेटिकायाः वर्णसादृश्यम् एव अत्र लेपितवान् अस्ति । अस्माकं कार्यालये तस्य कृते एकः उद्योगः कल्पनीयःइति उक्तवान् । 

 

भूस्वामिनः पत्न्याः मनसि अकस्मात् काचित् शङ्का उत्पन्ना । सा काष्ठपेटिकायाः वर्णं स्वीयनखेन परीक्षितवती । सः वर्णः नूतनः इति ज्ञातः । तदा सा उच्चैः हसन्ती -सः भवतः सूचनानुसारेण काष्ठपेटिकायाः वर्णसदृशं वर्णं भित्तिषु न लेपितवान् । किन्तु भित्तिषु वर्णलेपनं कृत्वा तम् एव वर्णं काष्ठपेटिकायाम् अपि लेपितवान् अस्तिइति उक्तवती । 

 

लेपकेन कृतां वञ्चनां ज्ञात्वा भूस्वामी यद्यपि कुपितः, तथापि सोमनाथस्य बुद्धिमत्तां दृष्ट्वा हसितवान् अपि ।