If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
प्रजानां विनयाधानाद् रक्षणाद्भरणादपि ।
prajānāṃ vinayādhānād rakṣaṇādbharaṇādapi ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥
sa pitā pitarastāsāṃ kevalaṃ janmahetavaḥ ॥
अन्वयः - anvayaḥ
प्रजानां, विनयाधानात्, रक्षणात्, भरणात्, अपि, सः, पिता [अभूत्], तासां, पितरः, [तु] केवलं, जन्महेतवः [अभूवन्] ॥
prajānāṃ, vinayādhānāt, rakṣaṇāt, bharaṇāt, api, saḥ, pitā [abhūt], tāsāṃ, pitaraḥ, [tu] kevalaṃ, janmahetavaḥ [abhūvan] ॥
विग्रहः " vigrahaḥ
प्रजानाम् - प्रजायन्ते इति प्रजाः, तासां प्रजानाम्
prajānām - prajāyante iti prajāḥ, tāsāṃ prajānām
विनयाधानात् - विनयस्य आधानं विनयाधानम्, तस्मात् विनयाधानात्
vinayādhānāt - vinayasya ādhānaṃ vinayādhānam, tasmāt vinayādhānāt
जन्महेतवः - जन्मनः हेतवः जन्महेतवः
janmahetavaḥ - janmanaḥ hetavaḥ janmahetavaḥ
संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ
राजा दिलीपः हि स्वप्रजानां शिक्षणभरणरक्षणं सर्वदैव अकरोत् इति स एव पिता आसीत्, पितृणां केवलं जननव्यापारः न तु शिक्षणादिषु ॥
rājā dilīpaḥ hi svaprajānāṃ śikṣaṇabharaṇarakṣaṇaṃ sarvadaiva akarot iti sa eva pitā āsīt, pitṛṇāṃ kevalaṃ jananavyāpāraḥ na tu śikṣaṇādiṣu ॥