रघुवंशम्
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

प्रजानां विनयाधानाद् रक्षणाद्भरणादपि ।

prajānāṃ vinayādhānād rakṣaṇādbharaṇādapi ।

स पिता पितरस्तासां केवलं जन्महेतवः ॥

sa pitā pitarastāsāṃ kevalaṃ janmahetavaḥ ॥

 

अन्वयः - anvayaḥ

प्रजानां, विनयाधानात्, रक्षणात्, भरणात्, अपि, सः, पिता [अभूत्], तासां, पितरः, [तु] केवलं, जन्महेतवः [अभूवन्] ॥

prajānāṃ, vinayādhānāt, rakṣaṇāt, bharaṇāt, api, saḥ, pitā [abhūt], tāsāṃ, pitaraḥ, [tu] kevalaṃ, janmahetavaḥ [abhūvan] ॥

 

विग्रहः " vigrahaḥ

प्रजानाम् - प्रजायन्ते इति प्रजाः, तासां प्रजानाम्

prajānām - prajāyante iti prajāḥ, tāsāṃ prajānām

विनयाधानात् - विनयस्य आधानं विनयाधानम्, तस्मात् विनयाधानात्

vinayādhānāt - vinayasya ādhānaṃ vinayādhānam, tasmāt vinayādhānāt

जन्महेतवः - जन्मनः हेतवः जन्महेतवः

janmahetavaḥ - janmanaḥ hetavaḥ janmahetavaḥ

 

संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ

राजा दिलीपः हि स्वप्रजानां शिक्षणभरणरक्षणं सर्वदैव अकरोत् इति स एव पिता आसीत्, पितृणां केवलं जननव्यापारः न तु शिक्षणादिषु ॥

rājā dilīpaḥ hi svaprajānāṃ śikṣaṇabharaṇarakṣaṇaṃ sarvadaiva akarot iti sa eva pitā āsīt, pitṛṇāṃ kevalaṃ jananavyāpāraḥ na tu śikṣaṇādiṣu ॥