If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ।
sthityai daṇḍayato daṇḍyān pariṇetuḥ prasūtaye ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥
apyarthakāmau tasyāstāṃ dharma eva manīṣiṇaḥ ॥
अन्वयः - anvayaḥ
दण्ड्यान्, स्थित्यै, दण्डयतः, प्रसूतये, परिणेतुः, मनीषिणः, तस्य, अर्थकामौ, अपि, धर्मः, एव, आस्ताम् ॥
daṇḍyān, sthityai, daṇḍayataḥ, prasūtaye, pariṇetuḥ, manīṣiṇaḥ, tasya, arthakāmau, api, dharmaḥ, eva, āstām ॥
विग्रहः " vigrahaḥ
दण्ड्यान् - दण्डम् अर्हन्तीति दण्ड्याः, तान् दण्ड्यान्
daṇḍyān - daṇḍam arhantīti daṇḍyāḥ, tān daṇḍyān
अर्थकामौ - अर्थश्च कामश्च अर्थकामौ
arthakāmau - arthaśca kāmaśca arthakāmau
मनीषिणः - मनीषा अस्य अस्तीति मनीषी, तस्य मनीषिणः
manīṣiṇaḥ - manīṣā asya astīti manīṣī, tasya manīṣiṇaḥ
संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ
लोकमर्यादारक्षणाय अपराधिनाम् अपराधानुसारं दण्डदानात्, सन्तानेच्छयैव विवाहसंस्कारकरणात् तस्य दिलीपस्य अर्थकामौ अपि धर्मः एव आस्ताम् ॥
lokamaryādārakṣaṇāya aparādhinām aparādhānusāraṃ daṇḍadānāt, santānecchayaiva vivāhasaṃskārakaraṇāt tasya dilīpasya arthakāmau api dharmaḥ eva āstām ॥