रघुवंशम्
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।

dudoha gāṃ sa yaj"āya sasyāya maghavā divam ।

सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥

sampadvinimayenobhau dadhaturbhuvanadvayam ॥

 

अन्वयः - anvayaḥ

सः, यज्ञाय, गां, दुदोह, मघवा, सस्याय, दिवं, [दुदोह] [एवम्] उभौ, सम्पद्विनिमयेन, भुवनद्वयं, दधतुः ॥

saḥ, yaj"āya, gāṃ, dudoha, maghavā, sasyāya, divaṃ, [dudoha] [evam] ubhau, sampadvinimayena, bhuvanadvayaṃ, dadhatuḥ ॥

 

विग्रहः " vigrahaḥ

सम्पद्विनिमयेन - सम्पदः विनिमयः सम्पद्विनिमयः, तेन सम्पद्विनिमयेन

sampadvinimayena - sampadaḥ vinimayaḥ sampadvinimayaḥ, tena sampadvinimayena

भुवनद्वयम् - भुवनयोः द्वयं भुवनद्वयम्

bhuvanadvayam - bhuvanayoḥ dvayaṃ bhuvanadvayam

 

धातुः " dhātuḥ

दुदोह dudoha

दुदोह, दुदुहतुः, दुदुहुः

dudoha, duduhatuḥ, duduhuḥ

दुदोहिथ, दुदुहथुः, दुदुह

dudohitha, duduhathuḥ, duduha

दुदोह/दुदुह दुदुहिव, दुदुहिम

dudoha/duduha duduhiva, duduhima

दुह् प्रपूरणे इति धातोः सकर्मकात् कर्तरि परस्मैपदिनः लिटि प्रथमपुरुषे एकवचने दुदोह इति रूपम्।

duh prapūraṇe iti dhātoḥ sakarmakāt kartari parasmaipadinaḥ liṭi prathamapuruṣe ekavacane dudoha iti rūpam।

 

दधतुः dadhatuḥ

दधौ, दधतुः, दधुः

dadhau, dadhatuḥ, dadhuḥ

दधिथ/दधाथ, दधथुः, दध

dadhitha/dadhātha, dadhathuḥ, dadha

दधौ, दधिव, दधिम

dadhau, dadhiva, dadhima

डु दाञ् धारणपोषणयोः इति धातोः सकर्मकात् कर्तरि परस्मैपदिनः लिटि प्रथमपुरुषे द्विवचने दधतुः इति रूपम्।

ḍu dā" dhāraṇapoṣaṇayoḥ iti dhātoḥ sakarmakāt kartari parasmaipadinaḥ liṭi prathamapuruṣe dvivacane dadhatuḥ iti rūpam।

 

संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ

राजा दिलीपः प्रजाभ्यः करं गृहीत्वा यज्ञैः इन्द्रलोकं पुपोष, इन्द्रश्च वर्षणद्वारा धान्यादि संवर्ध्य मर्त्यलोकं पुपोष ॥

rājā dilīpaḥ prajābhyaḥ karaṃ gṛhītvā yaj"aiḥ indralokaṃ pupoṣa, indraśca varṣaṇadvārā dhānyādi saṃvardhya martyalokaṃ pupoṣa ॥