If there are any errors in the script or the narration,
please send a note to contactgurukula@gmail.com
द्वेष्योऽपि संमतः शिष्टः तस्यार्तस्य
यथौषधम् ।
dveṣyo'pi
saṃmataḥ śiṣṭaḥ
tasyārtasya yathauṣadham
।
त्याज्यो दुष्टः
प्रियोऽप्यासीद्
अङ्गुलीवोरगक्षता
॥
tyājyo duṣṭaḥ priyo'pyāsīd
aṅgulīvoragakṣatā ॥
शिष्टः, द्वेष्यः,
अपि, आर्तस्य,
औषधं, यथा,
तस्य, सम्मतः,
[आसीत्] दुष्टः, प्रियः, अपि, उरगक्षता,
अङ्गुली, इव, [तस्य]
त्याज्यः,
[आसीत्] ॥
śiṣṭaḥ, dveṣyaḥ, api, ārtasya, auṣadhaṃ, yathā,
tasya, sammataḥ, [āsīt] duṣṭaḥ,
priyaḥ, api, uragakṣatā, aṅgulī,
iva, [tasya] tyājyaḥ, [āsīt]
॥
द्वेष्यः - द्वेष्टुं योग्यः
द्वेष्यः
dveṣyaḥ
- dveṣṭuṃ yogyaḥ
dveṣyaḥ
त्याज्यः - त्यक्तुं योग्यः
त्याज्यः
tyājyaḥ
- tyaktuṃ yogyaḥ
tyājyaḥ"
उरगक्षता - उरगेण क्षता उरगक्षता
uragakṣatā - urageṇa kṣatā
uragakṣatā
संस्कृत भावार्थः
" saṃskṛta bhāvārthaḥ
यथा रोगार्तस्य
तिक्तौषधमपि
प्रियं भवति तथैव
दिलीपस्य
शिष्टपुरुषः
शत्रुरपि
प्रियः, दुष्टः बन्धुरपि सर्पदष्टाङ्गुली
इव परिहरणीयः
अभूत् ॥
yathā rogārtasya tiktauṣadhamapi
priyaṃ bhavati tathaiva dilīpasya śiṣṭapuruṣaḥ śatrurapi priyaḥ, duṣṭaḥ bandhurapi
sarpadaṣṭāṅgulī iva pariharaṇīyaḥ
abhūt ॥