रघुवंशम्
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

द्वेष्योऽपि संमतः शिष्टः तस्यार्तस्य यथौषधम्

dveṣyo'pi saṃmataḥ śiṣṭaḥ tasyārtasya yathauṣadham

त्याज्यो दुष्टः प्रियोऽप्यासीद् अङ्गुलीवोरगक्षता

tyājyo duṣṭaḥ priyo'pyāsīd aṅgulīvoragakṣatā

 

अन्वयः - anvayaḥ

शिष्टः, द्वेष्यः, अपि, आर्तस्य, औषधं, यथा, तस्य, सम्मतः, [आसीत्] दुष्टः, प्रियः, अपि, उरगक्षता, अङ्गुली, इव, [तस्य] त्याज्यः, [आसीत्] ॥

śiṣṭaḥ, dveṣyaḥ, api, ārtasya, auṣadhaṃ, yathā, tasya, sammataḥ, [āsīt] duṣṭaḥ, priyaḥ, api, uragakṣatā, aṅgulī, iva, [tasya] tyājyaḥ, [āsīt] ॥

 

विग्रहः " vigrahaḥ

द्वेष्यः - द्वेष्टुं योग्यः द्वेष्यः

dveṣyaḥ - dveṣṭuṃ yogyaḥ dveṣyaḥ

त्याज्यः - त्यक्तुं योग्यः त्याज्यः

tyājyaḥ - tyaktuṃ yogyaḥ tyājyaḥ"

उरगक्षता - उरगेण क्षता उरगक्षता

uragakṣatā - urageṇa kṣatā uragakṣatā

 

संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ

यथा रोगार्तस्य तिक्तौषधमपि प्रियं भवति तथैव दिलीपस्य शिष्टपुरुषः शत्रुरपि प्रियः, दुष्टः बन्धुरपि सर्पदष्टाङ्गुली इव परिहरणीयः अभूत्

yathā rogārtasya tiktauṣadhamapi priyaṃ bhavati tathaiva dilīpasya śiṣṭapuruṣaḥ śatrurapi priyaḥ, duṣṭaḥ bandhurapi sarpadaṣṭāṅgulī iva pariharaṇīyaḥ abhūt