If there are any errors in
the script or the narration, please send a note to contactgurukula@gmail.com
मा भूदाश्रमपीडेति
परिमेयपुरःसरौ
।
mā bhūdāśramapīḍeti
parimeyapuraḥsarau ।
अनुभावविशेषात्तु सेनापरिवृताविव
॥
anubhāvaviśeṣāttu senāparivṛtāviva ॥
अन्वयः -
anvayaḥ
आश्रमपीडा, मा भूत्,
इति, परिमेयपुरःसरौ,
अनुभावविशेषात्,
तु, सेनापरिवृतौ,
इव, [तौ]
जग्मतुः ॥
āśramapīḍā, mā bhūt, iti, parimeyapuraḥsarau, anubhāvaviśeṣāt, tu,
senāparivṛtau, iva,
[tau] jagmatuḥ ॥
विग्रहः
" vigrahaḥ
आश्रमपीडा - आश्रमस्य पीडा, आश्रमपीडा
āśramapīḍā - āśramasya pīḍā,
āśramapīḍā
परिमेयपुरःसरौ - परिमातुं योग्याः
परिमेयाः,
परिमेयाः
पुरःसराः
ययोः तौ
परिमेयपुरःसरौ
parimeyapuraḥsarau - parimātuṃ yogyāḥ
parimeyāḥ, parimeyāḥ
puraḥsarāḥ yayoḥ
tau parimeyapuraḥsarau
अनुभावविशेषात् - अनुभावस्य विशेषः
अनुभावविशेषः,
तस्मात् अनुभावविशेषात्
anubhāvaviśeṣāt - anubhāvasya viśeṣaḥ
anubhāvaviśeṣaḥ, tasmāt anubhāvaviśeṣāt
सेनापरिवृतौ - सेनया परिवृतौ,
सेनापरिवृतौ
senāparivṛtau - senayā parivṛtau, senāparivṛtau
संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ
सेनया सह गमने
वसिष्ठाश्रमस्य
पीडा भविष्यति
इति हेतोः
त्रिचतुःसेवकान्वितौ
सुदक्षिणादिलीपौ
प्रतापातिशयेन
सेनाव्याप्तौ
इव ययतुः
॥
senayā saha gamane vasiṣṭhāśramasya
pīḍā bhaviṣyati
iti hetoḥ tricatuḥsevakānvitau
sudakṣiṇādilīpau pratāpātiśayena senāvyāptau
iva yayatuḥ ॥