रघुवंशम्
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

मा भूदाश्रमपीडेति परिमेयपुरःसरौ

bhūdāśramapīeti parimeyapurasarau

अनुभावविशेषात्तु सेनापरिवृताविव

anubhāvaviśeāttu senāparivtāviva

 

अन्वयः - anvaya

आश्रमपीडा, मा भूत्, इति, परिमेयपुरःसरौ, अनुभावविशेषात्, तु, सेनापरिवृतौ, इव, [तौ] जग्मतुः

āśramapīā, bhūt, iti, parimeyapurasarau, anubhāvaviśeāt, tu, senāparivtau, iva, [tau] jagmatu

 

विग्रहः " vigraha

आश्रमपीडा - आश्रमस्य पीडा, आश्रमपीडा

āśramapīā - āśramasya ā, āśramapīā

परिमेयपुरःसरौ - परिमातुं योग्याः परिमेयाः, परिमेयाः पुरःसराः ययोः तौ परिमेयपुरःसरौ

parimeyapurasarau - parimātu yogyā parimeyā, parimeyā purasarā yayo tau parimeyapurasarau

अनुभावविशेषात् - अनुभावस्य विशेषः अनुभावविशेषः, तस्मात् अनुभावविशेषात्

anubhāvaviśeāt - anubhāvasya viśea anubhāvaviśea, tasmāt anubhāvaviśeāt

सेनापरिवृतौ - सेनया परिवृतौ, सेनापरिवृतौ

senāparivtau - senayā parivtau, senāparivtau

 

संस्कृत भावार्थः " saskta bhāvārtha

सेनया सह गमने वसिष्ठाश्रमस्य पीडा भविष्यति इति हेतोः त्रिचतुःसेवकान्वितौ सुदक्षिणादिलीपौ प्रतापातिशयेन सेनाव्याप्तौ इव ययतुः

senayā saha gamane vasiṣṭhāśramasya ā bhaviyati iti heto tricatusevakānvitau sudakiādilīpau pratāpātiśayena senāvyāptau iva yayatu