If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः ।
tattadbhūmipatiḥ patnyai darśayan priyadarśanaḥ ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥
api laṅghitamadhvānaṃ bubudhe na budhopamaḥ ॥
अन्वयः - anvayaḥ
प्रियदर्शनः, बुधोपमः, भूमिपतिः, तत्तत्, पत्न्यै, दर्शयन्, लङ्घितम्, अपि, अध्वानं, न, बुबुधे ॥
priyadarśanaḥ, budhopamaḥ, bhūmipatiḥ, tattat, patnyai, darśayan, laṅghitam, api, adhvānaṃ, na, bubudhe ॥
विग्रहः " vigrahaḥ
भूमिपतिः - भूमेः पतिः भूमिपतिः
bhūmipatiḥ - bhūmeḥ patiḥ bhūmipatiḥ
प्रियदर्शनः - प्रियं दर्शनं यस्य सः प्रियदर्शनः
priyadarśanaḥ - priyaṃ darśanaṃ yasya saḥ priyadarśanaḥ
बुधोपमः - बुधः उपमा यस्य सः बुधोपमः
budhopamaḥ - budhaḥ upamā yasya saḥ budhopamaḥ
धातुः " dhātuḥ
बुबुधे bubudhe
बुबुधे बुबुधाते बुबुधिरे
bubudhe bubudhāte bubudhire
बुबुधिषे बुबुधाथे बुबुधिध्वे
bubudhiṣe bubudhāthe bubudhidhve
बुबुधे बुबुधिवहे बुबुधिमहे
bubudhe bubudhivahe bubudhimahe
बुध अवगमने इति धातोः सकर्मकात् कर्तरि, आत्मनेपदिनः लिटि, प्रथमपुरुषे, एकवचने बुबुधे इति रूपम् ।
budha avagamane iti dhātoḥ sakarmakāt kartari, ātmanepadinaḥ liṭi, prathamapuruṣe, ekavacane bubudhe iti rūpam ।
संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ
मनोहरवपुः दिलीपः स्वभार्यायै पथि दर्शनीयम् अद्भुतं वस्तु दर्शयन् अतिक्रान्तमपि मार्गं कियद्दूरम् आगतोऽस्मीति न ज्ञातवान् ॥
manoharavapuḥ dilīpaḥ svabhāryāyai pathi darśanīyam adbhutaṃ vastu darśayan atikrāntamapi mārgaṃ kiyaddūram āgato'smīti na j"ātavān ॥