रघुवंशम्
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।

raghūṇāmanvayaṃ vakṣye tanuvāgvibhavo'pi san ।

तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥

tadguṇaiḥ karṇamāgatya cāpalāya pracoditaḥ ॥

 

अन्वयः - anvayaḥ

[सः, अहम्] तनुवाग्विभवः अपि, सन्, तद्गुणैः, कर्णम्, आगत्य, चापलाय, प्रचोदितः, सन्, [रघूणाम्, अन्वयं, वक्ष्ये ॥]

[saḥ, aham] tanuvāgvibhavaḥ api, san, tadguṇaiḥ, karṇam, āgatya, cāpalāya, pracoditaḥ, san, [raghūṇām, anvayaṃ, vakṣye] ॥

 

विग्रहः " vigrahaḥ

तनुवाग्विभवः - वाचः विभवः वाग्विभवः, तनुः वाग्विभवः यस्य सः तनुवाग्विभवः

tanuvāgvibhavaḥ - vācaḥ vibhavaḥ vāgvibhavaḥ, tanuḥ vāgvibhavaḥ yasya saḥ tanuvāgvibhavaḥ

तद्गुणैः - तेषां गुणाः तद्गुणाः, तैः तद्गुणैः

tadguṇaiḥ - teṣāṃ guṇāḥ tadguṇāḥ, taiḥ tadguṇaiḥ

 

धातुः " dhātuḥ

वक्ष्ये vakṣye

वक्ष्यते वक्ष्येते वक्ष्यन्ते

vakṣyate vakṣyete vakṣyante

वक्ष्यसे वक्ष्येथे वक्ष्यध्वे

vakṣyase vakṣyethe vakṣyadhve

वक्ष्ये वक्ष्यावहे वक्ष्यामहे

vakṣye vakṣyāvahe vakṣyāmahe

ब्रूञ् व्यक्तायां वाचि इति धातोः सकर्मकात् कर्तरि आत्मनेपदिनः लृटि उत्तमपुरुषे एकवचने वक्ष्ये इति रूपम् ॥

brū" vyaktāyāṃ vāci iti dhātoḥ sakarmakāt kartari ātmanepadinaḥ lṛṭi uttamapuruṣe ekavacane vakṣye iti rūpam ॥

 

संस्कृत भावार्थः " saṃskṛta bhāvārthaḥ

रघुकुलोत्पन्नानां राज्ञाम् आजन्मशुद्ध्यादिगुणैः मम कर्णमागत्य प्रेरितोऽहं रघुवंशवर्णनं करिष्यामि, न तु स्वबुद्धिप्रभावेण ॥

raghukulotpannānāṃ rāj"ām ājanmaśuddhyādiguṇaiḥ mama karṇamāgatya prerito'haṃ raghuvaṃśavarṇanaṃ kariṣyāmi, na tu svabuddhiprabhāveṇa ॥