सरलकथाः
Language
gurukula-audio-image
0.001.57
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

सत्यगुप्तः कलिङ्गराज्यस्य राजा आसीत् । तस्य पुत्रः कमलापीडः । कमलापीडः अधिकं अधीतवान् । अतः सः बहून्‌ विषयान्‌ ज्ञातवान् । सः गर्वी च अभवत् ।

satyaguptaḥ kaliṅgarājyasya rājā āsīt । tasya putraḥ kamalāpīḍaḥ । kamalāpīḍaḥ adhikaṃ adhītavān । ataḥ saḥ bahūn‌ viṣayān‌ j"ātavān । saḥ garvī ca abhavat ।

सत्यगुप्तः देशरक्षणार्थं महतीं सेनां निर्मितवान् । पुत्रः कमलापीडः पितरं पृष्टवान्, "किमर्थं भवान्‌ महतीं सेनां पालयति ? एतेन किं प्रयोजनम्‌ ?" इति ।

satyaguptaḥ deśarakṣaṇārthaṃ mahatīṃ senāṃ nirmitavān । putraḥ kamalāpīḍaḥ pitaraṃ pṛṣṭavān, "kimarthaṃ bhavān‌ mahatīṃ senāṃ pālayati ? etena kiṃ prayojanam‌ ?" iti ।

सत्यगुप्तः उत्तरं दत्तवान्, "पुत्र ! सेनायाः प्रयोजनम्‌ इदानीं भवान् न अवगच्छति । युद्धकाले इयं सेना उपकरोति" इति ।

satyaguptaḥ uttaraṃ dattavān, "putra ! senāyāḥ prayojanam‌ idānīṃ bhavān na avagacchati । yuddhakāle iyaṃ senā upakaroti" iti ।

कमलापीडः उक्तवान्, "तर्हि युद्धकाले धनं दद्मः चेत्‌ अन्नक्षेपणेन काकाः यथा आगच्छन्ति तथा बहवः जनाः आगच्छन्ति । किमर्थं भवान्‌ इदानीमेव सेनां रक्षति ?" इति ।

kamalāpīḍaḥ uktavān, "tarhi yuddhakāle dhanaṃ dadmaḥ cet‌ annakṣepaṇena kākāḥ yathā āgacchanti tathā bahavaḥ janāḥ āgacchanti । kimarthaṃ bhavān‌ idānīmeva senāṃ rakṣati ?" iti ।

कुपितः सत्यगुप्तः रात्रौ कमलापीडं बहिः नीतवान् । तत्र अन्नं क्षिप्तवान् । क्षिप्त्वा पुत्रं आदिष्टवान्, "इदानीं काकान्‌ आह्वयतु" इति । 

kupitaḥ satyaguptaḥ rātrau kamalāpīḍaṃ bahiḥ nītavān । tatra annaṃ kṣiptavān । kṣiptvā putraṃ ādiṣṭavān, "idānīṃ kākān‌ āhvayatu" iti ।

पुत्रः उक्तवान्, "हे पितः ! रात्रौ काकान्‌ आह्वयामि चेत्‌ कथं काकाः आगच्छन्ति ?" इति ।

putraḥ uktavān, "he pitaḥ ! rātrau kākān‌ āhvayāmi cet‌ kathaṃ kākāḥ āgacchanti ?" iti ।

पिता उक्तवान्, "एवमेव युद्धकाले धनं दद्मः चेत्‌ जनाः न आगच्छन्ति । अतः एव अहम्‌ इदानीम्‌ आरभ्य सेनां सज्जीकरोमि" इति ।

pitā uktavān, "evameva yuddhakāle dhanaṃ dadmaḥ cet‌ janāḥ na āgacchanti । ataḥ eva aham‌ idānīm‌ ārabhya senāṃ sajjīkaromi" iti ।

नीतिः - विपदाम् आदौ एव प्रतिक्रिया चिन्तनीया ।

nītiḥ - vipadām ādau eva pratikriyā cintanīyā ।