Download the Gurukula App now!
btn-app-storebtn-google-play-store
54 Chapters
img-parwa
बालानां प्रौढानां च कृते सुलभकथाः - प्रथमः स्तरः ।
img-parwa
कश्चन काकः जलम् पिबति ।
img-parwa
कृपणं मा याचतु - केवलं यच्छतु ।
img-parwa
यः निरन्तरं प्रयत्नं करोति सः एव विजयं प्राप्नोति ।
img-parwa
एकः शृगालः फलानि ग्रहीतुं न शक्नोति । ‘आम्लं द्राक्षाफलम्’ इति वदति ।
img-parwa
काष्ठिकस्य़ निःस्पृहता सत्यप्रियता च !
img-parwa
अन्येषां वचनानि श्रोतव्यं वा न वा?
img-parwa
बुद्धिमान् सुधीरस्य कथा।
img-parwa
भिक्षुकस्य स्वप्नेन घटः भग्नः ।
img-parwa
यावत् पर्यन्तं मित्रत्वं अस्ति तावत् पर्यन्तं रक्षणम् अपि निश्चितम् ।
img-parwa
जीवनस्य अपेक्षया अमूल्यम् अन्यत् अस्ति किम् ?
img-parwa
वृद्धस्य चातुर्येण फलानि प्राप्तानि ।
img-parwa
काकस्य मूर्खत्वेन रोटिका नष्टा ।
img-parwa
परिहासार्थं अपि असत्यं न वक्तव्यम् ।
img-parwa
अन्यः न अनुकरणीयः ।
img-parwa
लोककल्याणाय कृतं कार्यं कदापि लघुत्वं न याति ।
img-parwa
कदापि केपि कथमपि नावमन्तव्याः ।
img-parwa
पिता पुत्रं दूरदृष्ट्याः महत्तवं पाठयति ।
img-parwa
रूपेण गुणस्य निर्धारं न करणीयम् ।
img-parwa
एका माता देशसेवार्थं त्यागं करोति ।
img-parwa
माता इव अन्या नास्ति ।
img-parwa
सङ्घटिताः भवन्ति चेत् केऽपि अपकारयितुं न शक्नुवन्ति ।
img-parwa
व्ययं न करोति चेत्, सुवर्णनाणकं वा, शिलाखण्डं वा, द्वयम् अपि समानम् एव ।
img-parwa
अस्ति परन्तु किमर्थम्?
img-parwa
येन यत्र भवितव्यं, सः तत्र भवतु इत्येव उचितम् ।
img-parwa
सिंहः चतुरः । ततोऽपि अधिकः चतुरः शृगालः ।
img-parwa
यः अपकारिणाम् अपि उपकारं करोति सः एव साधुः भवति ।
img-parwa
कः चतुरः ? अध्यापकः वा? छात्राः वा?
img-parwa
पुत्रस्य निमित्तं महासाहसं करोति एका मता ।
img-parwa
आजीवनं किमपि पठन् एव भवितव्यम् ।
img-parwa
तेनालिरामस्य चातुर्यं दृष्ट्वा महाराजः संतुष्टः भवति ।
img-parwa
रामप्रसादः बिस्मिलः - देशाय आत्मानं समर्प्य प्रेरणादायकः जातः ।
img-parwa
दीपावलिः शुभदिनं कथं आरब्धम्?
img-parwa
न्यायनिष्ठः कोण्डदेवस्य कथा ।
img-parwa
मनुष्यस्य अशान्त्याः कारणम् किम् ?
img-parwa
सन्तोषस्य कारणम् किम् ?
img-parwa
धौम्यमहर्षेः शिष्यस्य साहसं ।
img-parwa
व्यर्थप्रयासेन फलं न भवति ।
img-parwa
कर्तव्यनिष्ठः 'उत्कलमणि' बिरुदाङ्कितः श्री गोपबन्धु दासस्य कथा ।
img-parwa
जातिस्वभावस्य परिवर्तनं न भवति।
img-parwa
एका कपोता अतिथि-सत्कारं प्रदर्शयति।
img-parwa
आत्मदुर्व्यवहारस्य फलं भवति दुःखदम्‌। तस्मात्‌ सद्व्यवहर्तव्यं मानवेन सुखेषिणा॥
img-parwa
यदि मनसि इच्छा अस्ति परन्तु कार्यं न क्रियते तर्हि साफल्यं न भवति ।
img-parwa
सत्यम् आचरणीयम्
img-parwa
अर्जुनः विषादं प्राप्नोति । श्रीकृष्णः तस्मै गीतोपदेशं करोति ।
img-parwa
यत्र हि नैव स्वदेहविमोहः युद्धरतानां वीराणाम् । यत्र हि कृषकः कार्यरतः सन् पश्यति जीवनसाफल्यम् ।।
img-parwa
गच्छन् पिपीलिको याति योजनानां शतान्यपि । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।
img-parwa
गच्छन् पिपीलिको याति योजनानां शतान्यपि । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।
img-parwa
वयं सर्वे स्वेच्छानुसारं लक्ष्यं साधयितुं समर्थाः ।
img-parwa
गतानुगतिको लोकः न कोऽपि पारमार्थिकः । गङ्गासैकतलिङ्गेषु नष्टं मे ताम्रभाजनम् ॥
img-parwa
अन्धाचरणं मा कुरु ।
img-parwa
सर्वदा विनयं विशिष्यते ।
img-parwa
स तु भवति दरिद्रो यस्य तृष्णा विशाला ।
img-parwa
प्राणेभ्यः अपि प्रधानं स्वामिभक्तिः ।