Download the Gurukula App now!
Home
Courses
Workshops
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
55 Chapters
1. परिचयः
0 Likes
Share
बालानां प्रौढानां च कृते सुलभकथाः - प्रथमः स्तरः ।
Audio
Story
Video
Comic
2. चतुरः काकः
0 Likes
Share
कश्चन काकः जलम् पिबति ।
Audio
Story
Video
Comic
3. ददातु-गृह्णातु
0 Likes
Share
कृपणं मा याचतु - केवलं यच्छतु ।
Audio
Story
Video
Comic
4. प्रयत्नस्य वैशिष्ट्यम्
0 Likes
Share
यः निरन्तरं प्रयत्नं करोति सः एव विजयं प्राप्नोति ।
Audio
Story
Video
Comic
5. शृगालस्य कथा
0 Likes
Share
एकः शृगालः फलानि ग्रहीतुं न शक्नोति । ‘आम्लं द्राक्षाफलम्’ इति वदति ।
Audio
Story
Video
Comic
6. सत्यप्रियः काष्ठिकः
0 Likes
Share
काष्ठिकस्य़ निःस्पृहता सत्यप्रियता च !
Audio
Story
Video
Comic
7. मण्डूकद्वयम्
0 Likes
Share
अन्येषां वचनानि श्रोतव्यं वा न वा?
Audio
Story
Video
Comic
8. सुधीरस्य कथा
0 Likes
Share
बुद्धिमान् सुधीरस्य कथा।
Audio
Story
Video
Comic
9. नष्टः पिष्टघटः
0 Likes
Share
भिक्षुकस्य स्वप्नेन घटः भग्नः ।
Audio
Story
Video
Comic
10. ऐक्यमेव बलम्
0 Likes
Share
यावत् पर्यन्तं मित्रत्वं अस्ति तावत् पर्यन्तं रक्षणम् अपि निश्चितम् ।
Audio
Story
Video
Comic
11. बकस्य वेतनम्
0 Likes
Share
जीवनस्य अपेक्षया अमूल्यम् अन्यत् अस्ति किम् ?
Audio
Story
Video
Comic
12. चतुरः वृद्धः
0 Likes
Share
वृद्धस्य चातुर्येण फलानि प्राप्तानि ।
Audio
Story
Video
Comic
13. मूर्खः काकः
0 Likes
Share
काकस्य मूर्खत्वेन रोटिका नष्टा ।
Audio
Story
Video
Comic
14. व्याघ्रः व्याघ्रः
0 Likes
Share
परिहासार्थं अपि असत्यं न वक्तव्यम् ।
Audio
Story
Video
Comic
15. शोकी काकः
0 Likes
Share
अन्यः न अनुकरणीयः ।
Audio
Story
Video
Comic
16. लोककल्याणकार्यं लघुत्वाय न
0 Likes
Share
लोककल्याणाय कृतं कार्यं कदापि लघुत्वं न याति ।
Audio
Story
Video
Comic
17. सिंहमूषकयोः मैत्री
0 Likes
Share
कदापि केपि कथमपि नावमन्तव्याः ।
Audio
Story
Video
Comic
18. दूरदृष्ट्याः महत्वम्
0 Likes
Share
पिता पुत्रं दूरदृष्ट्याः महत्तवं पाठयति ।
Audio
Story
Video
Comic
19. बुद्धिमान् शिष्यः
0 Likes
Share
रूपेण गुणस्य निर्धारं न करणीयम् ।
Audio
Story
Video
Comic
20. मातुः देशभक्तिः
0 Likes
Share
एका माता देशसेवार्थं त्यागं करोति ।
Audio
Story
Video
Comic
21. मातृ-देवो-भव
0 Likes
Share
माता इव अन्या नास्ति ।
Audio
Story
Video
Comic
22. सङ्घे एव शक्तिः
0 Likes
Share
सङ्घटिताः भवन्ति चेत् केऽपि अपकारयितुं न शक्नुवन्ति ।
Audio
Story
Video
Comic
23. कृपणस्य सुवर्णनाणकानि
0 Likes
Share
व्ययं न करोति चेत्, सुवर्णनाणकं वा, शिलाखण्डं वा, द्वयम् अपि समानम् एव ।
Audio
Story
Video
Comic
24. उष्ट्र्याः प्रश्नाः
0 Likes
Share
अस्ति परन्तु किमर्थम्?
Audio
Story
Video
Comic
25. मण्डूकस्य दुस्साहसः
0 Likes
Share
येन यत्र भवितव्यं, सः तत्र भवतु इत्येव उचितम् ।
Audio
Story
Video
Comic
26. चतुरः शृगालः
0 Likes
Share
सिंहः चतुरः । ततोऽपि अधिकः चतुरः शृगालः ।
Audio
Story
Video
Comic
27. साधूनां जीवनम्
0 Likes
Share
यः अपकारिणाम् अपि उपकारं करोति सः एव साधुः भवति ।
Audio
Story
Video
Comic
28. चतुरः अध्यापकः
0 Likes
Share
कः चतुरः ? अध्यापकः वा? छात्राः वा?
Audio
Story
Video
Comic
29. धीरा हिरा
0 Likes
Share
पुत्रस्य निमित्तं महासाहसं करोति एका मता ।
Audio
Story
Video
Comic
30. जीवनं नाम किम्
0 Likes
Share
आजीवनं किमपि पठन् एव भवितव्यम् ।
Audio
Story
Video
Comic
31. कति काकाः
0 Likes
Share
तेनालिरामस्य चातुर्यं दृष्ट्वा महाराजः संतुष्टः भवति ।
Audio
Story
Video
Comic
32. रामप्रसादः बिस्मिलः
0 Likes
Share
रामप्रसादः बिस्मिलः - देशाय आत्मानं समर्प्य प्रेरणादायकः जातः ।
Audio
Story
Video
Comic
33. दीपावलिः
0 Likes
Share
दीपावलिः शुभदिनं कथं आरब्धम्?
Audio
Story
Video
Comic
34. न्यायनिष्ठः कोण्डदेवः
0 Likes
Share
न्यायनिष्ठः कोण्डदेवस्य कथा ।
Audio
Story
Video
Comic
35. ब्रह्मदेवस्य स्यूतः
0 Likes
Share
मनुष्यस्य अशान्त्याः कारणम् किम् ?
Audio
Story
Video
Comic
36. सन्तोषस्य अन्वेषणम्
0 Likes
Share
सन्तोषस्य कारणम् किम् ?
Audio
Story
Video
Comic
37. शिष्यभक्तिः
0 Likes
Share
धौम्यमहर्षेः शिष्यस्य साहसं ।
Audio
Story
Video
Comic
38. व्यर्थः मूर्खोपदेशः
0 Likes
Share
व्यर्थप्रयासेन फलं न भवति ।
Audio
Story
Video
Comic
39. कर्तव्यनिष्ठः श्री गोपबन्धु दासः
0 Likes
Share
कर्तव्यनिष्ठः 'उत्कलमणि' बिरुदाङ्कितः श्री गोपबन्धु दासस्य कथा ।
Audio
Story
Video
Comic
40. जातिस्वभावः
0 Likes
Share
जातिस्वभावस्य परिवर्तनं न भवति।
Audio
Story
Video
Comic
41. अतिथि-सत्कारः
0 Likes
Share
एका कपोता अतिथि-सत्कारं प्रदर्शयति।
Audio
Story
Video
Comic
42. बकस्य प्रतीकारः
0 Likes
Share
आत्मदुर्व्यवहारस्य फलं भवति दुःखदम्। तस्मात् सद्व्यवहर्तव्यं मानवेन सुखेषिणा॥
Audio
Story
Video
Comic
43. पुरुषकारेण विना दैवं न सिद्ध्यति
0 Likes
Share
यदि मनसि इच्छा अस्ति परन्तु कार्यं न क्रियते तर्हि साफल्यं न भवति ।
Audio
Story
Video
Comic
44. पुण्यकोटिः
0 Likes
Share
सत्यम् आचरणीयम्
Audio
Story
Video
Comic
45. श्रीकृष्णः अर्जुनः च
0 Likes
Share
अर्जुनः विषादं प्राप्नोति । श्रीकृष्णः तस्मै गीतोपदेशं करोति ।
Audio
Story
Video
Comic
46. जीवनम् आनन्दाय वा भाराय वा ?
0 Likes
Share
यत्र हि नैव स्वदेहविमोहः युद्धरतानां वीराणाम् । यत्र हि कृषकः कार्यरतः सन् पश्यति जीवनसाफल्यम् ।।
Audio
Story
Video
Comic
47. शशकः कूर्मः च
0 Likes
Share
गच्छन् पिपीलिको याति योजनानां शतान्यपि । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।
Audio
Story
Video
Comic
48. समस्या-सम्मुखीकरणम्
0 Likes
Share
गच्छन् पिपीलिको याति योजनानां शतान्यपि । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ।।
Audio
Story
Video
Comic
49. अङ्कन्याः अधीता नीतिः
0 Likes
Share
वयं सर्वे स्वेच्छानुसारं लक्ष्यं साधयितुं समर्थाः ।
Audio
Story
Video
Comic
50. भिक्षुकस्य कथा
0 Likes
Share
गतानुगतिको लोकः न कोऽपि पारमार्थिकः । गङ्गासैकतलिङ्गेषु नष्टं मे ताम्रभाजनम् ॥
Audio
Story
Video
Comic
51. मार्जारबन्धनम्
0 Likes
Share
अन्धाचरणं मा कुरु ।
Audio
Story
Video
Comic
52. अङ्गुलीनां कलहः
0 Likes
Share
सर्वदा विनयं विशिष्यते ।
Audio
Story
Video
Comic
53. दरिद्रः कः?
0 Likes
Share
स तु भवति दरिद्रो यस्य तृष्णा विशाला ।
Audio
Story
Video
Comic
54. अश्वस्य स्वामिनिष्ठा
0 Likes
Share
प्राणेभ्यः अपि प्रधानं स्वामिभक्तिः ।
Audio
Story
Video
Comic
55. दशमः भवान् अस्ति
0 Likes
Share
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥
Audio
Story
Video
Comic