सरलकथाः
Language
gurukula-audio-image
0.002.31
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

पुरा इक्ष्वाकुकुले पुरञ्जयः नाम कश्चन राजा आसीत् । सः महायोधः । 

purā ikṣvākukule pura"jayaḥ nāma kaścana rājā āsīt । saḥ mahāyodhaḥ ।

कदाचित् देवानाम् असुराणां मध्ये युद्धं भवति । तदा देवेन्द्रः पुरञ्जयस्य समीपम् आगच्छति । 

kadācit devānām asurāṇāṃ madhye yuddhaṃ bhavati । tadā devendraḥ pura"jayasya samīpam āgacchati ।

देवेन्द्रः वदति - "युद्धे मम साहाय्यं करोतु" इति ।

devendraḥ vadati - "yuddhe mama sāhāyyaṃ karotu" iti ।

पुरञ्जयः वदति - "हे इन्द्र ! अहं तु साहाय्यं करोमि । परन्तु भवान् वृषभरूपेण मम वाहनं भवतु" इति ।

pura"jayaḥ vadati - "he indra ! ahaṃ tu sāhāyyaṃ karomi । parantu bhavān vṛṣabharūpeṇa mama vāhanaṃ bhavatu" iti ।

एतत् श्रुत्वा देवेन्द्रः - "पुरञ्जयः मम अपमानं करोति" इति चिन्तयति । कुप्यति च । 

etat śrutvā devendraḥ - "pura"jayaḥ mama apamānaṃ karoti' iti cintayati । kupyati ca ।

देवेन्द्रः साक्षात् विष्णोः समीपं गत्वा पुरञ्जयस्य वचनं कथयति । अतःपरं, "विना निर्बन्धेन मम साहाय्यं कर्तुं पुरञ्जयं भवान् वदतु" इति प्रार्थयति च । 

devendraḥ sākṣāt viṣṇoḥ samīpaṃ gatvā pura"jayasya vacanaṃ kathayati । ataḥparaṃ, "vinā nirbandhena mama sāhāyyaṃ kartuṃ pura"jayaṃ bhavān vadatu" iti prārthayati ca ।

तदा विष्णुः मन्दहासं करोति । वदति च - "लोककल्याणं साधनीयं चेत् पुरञ्जयस्य वचनं भवान् अङ्गीकरोतु । तत्र को वा दोषः ? लोककल्याणार्थं अहं किं किं न कृतवान् ? मत्स्यकूर्मवराहादीन् अनेकान् अवतारान् अहं कृतवान् खलु ? एतादृशं मम अपमानाय इति कदाचिदपि अहं न चिन्तितवान् । अतः चिन्तां विना लोकहिताय वृषभरूपेण पुरञ्जयस्य वाहनं भवतु भवान्" इति ।

tadā viṣṇuḥ mandahāsaṃ karoti । vadati ca - "lokakalyāṇaṃ sādhanīyaṃ cet pura"jayasya vacanaṃ bhavān aṅgīkarotu । tatra ko vā doṣaḥ ? lokakalyāṇārthaṃ ahaṃ kiṃ kiṃ na kṛtavān ? matsyakūrmavarāhādīn anekān avatārān ahaṃ kṛtavān khalu ? etādṛśaṃ mama apamānāya iti kadācidapi ahaṃ na cintitavān । ataḥ cintāṃ vinā lokahitāya vṛṣabharūpeṇa pura"jayasya vāhanaṃ bhavatu bhavān" iti ।

विष्णोः वचनानि श्रुत्वा इन्द्रः लज्जाम् अनुभवति । ततः सः पुरञ्जयस्य वृषभवाहनं भवितुम् अङ्गीकरोति । 

viṣṇoḥ vacanāni śrutvā indraḥ lajjām anubhavati । tataḥ saḥ pura"jayasya vṛṣabhavāhanaṃ bhavitum aṅgīkaroti ।

पुरञ्जयः युद्धे वृषभस्य ककुदि एव उपविश्य जयं प्राप्नोति । तस्मात् कारणात् तस्य नाम "काकुत्स्थः" इति प्रसिद्धम् अस्ति । तस्य वंशः अपि "ककुत्स्थवंशः" इति प्रसिद्धः अस्ति । 

viṣṇoḥ vacanāni śrutvā indraḥ lajjām anubhavati । tataḥ saḥ pura"jayasya vṛṣabhavāhanaṃ bhavitum aṅgīkaroti ।
नीतिः - लोककल्याणाय कृतं कार्यं कदापि लघुत्वं न याति । 

nītiḥ - lokakalyāṇāya kṛtaṃ kāryaṃ kadāpi laghutvaṃ na yāti ।