If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
कस्मिंश्चित् नगरे राघवः नाम कश्चित् पुरुषः आसीत् । तस्य मातुः जन्मदिनम् आगतम् । जन्मदिनार्थं मात्रे पुष्पगुच्छं दातुम् इष्टवान् राघवः । माता तु अन्यस्मिन् नगरे वसति स्म । द्विशत-मैल् दूरे । तस्मात् पत्रालयद्वारा पुष्पगुच्छं प्रेषयितुं निश्चितवान् । कारयानेन पुष्पापणं गतवान् ।
kasmiṃścit nagare rāghavaḥ
nāma kaścit puruṣaḥ āsīt । tasya
mātuḥ janmadinam āgatam । janmadinārthaṃ
mātre puṣpagucchaṃ dātum iṣṭavān
rāghavaḥ । mātā tu anyasmin nagare vasati sma ।
dviśata-mail dūre । tasmāt patrālayadvārā
puṣpagucchaṃ preṣayituṃ niścitavān ।
kārayānena puṣpāpaṇaṃ gatavān ।
यदा कारयानात्
निर्गतवान् तदा
सः आपणात् बहिः
एकां रुदतीं बालिकां
दृष्टवान् । पृष्टवान्
च, "किमर्थं रोदिति
?" इति ।
yadā kārayānāt nirgatavān tadā saḥ āpaṇāt bahiḥ ekāṃ rudatīṃ bālikāṃ dṛṣṭavān । pṛṣṭavān ca, "kimarthaṃ roditi ?" iti ।
बालिका उक्तवती, "अद्य मम मातुः जन्मदिनम् अस्ति । तस्यै पुष्पाणि क्रेतुं मम समीपे धनं नास्ति" इति ।
bālikā uktavatī, "adya mama mātuḥ janmadinam asti । tasyai puṣpāṇi kretuṃ mama samīpe dhanaṃ nāsti" iti ।
राघवः अनुकम्पया उक्तवान्, "रोदनं मा कुरु! अहं भवत्यै पुष्पाणि क्रीणामि" इति ।
rāghavaḥ anukampayā uktavān, "rodanaṃ mā kuru! ahaṃ bhavatyai puṣpāṇi krīṇāmi" iti ।
आपणं गत्वा स्वस्य कृते बालिकायै च पुष्पाणि क्रीतवान् राघवः । बालिका अतीव सन्तुष्टा । आपणात् निर्गमनसमये राघवः उक्तवान्, "भवत्याः गृहं कुत्र ? अहं भवतीं गृहं प्रति नयामि" इति ।
āpaṇaṃ gatvā svasya kṛte
bālikāyai ca puṣpāṇi krītavān rāghavaḥ
। bālikā atīva santuṣṭā । āpaṇāt
nirgamanasamaye rāghavaḥ uktavān, "bhavatyāḥ gṛhaṃ
kutra ? ahaṃ bhavatīṃ gṛhaṃ prati
nayāmi" iti ।
बालिका
उक्तवती, "कृपया
मम मातुः समीपं
नयतु ।"
bālikā uktavatī, "kṛpayā mama mātuḥ samīpaṃ nayatu ।"
तस्याः प्रार्थनाम् अङ्गीकृत्य कारयानेन बालिकां नीतवान् । बालिका एकस्य मन्दिरस्य सङ्केतं दत्वा, तत्र नेतुं प्रार्थितवती ।
tasyāḥ prārthanām aṅgīkṛtya
kārayānena bālikāṃ nītavān ।
bālikā ekasya mandirasya saṅketaṃ datvā, tatra netuṃ
prārthitavatī ।
"मन्दिरं
किमर्थम्" इति
पृष्टवान् राघवः
।
"mandiraṃ kimartham" iti pṛṣṭavān rāghavaḥ ।
बालिका उक्तवती, "मम माता देवस्य समीपं गतवती । देवाय पुष्पाणि ददामि चेत्, देवः मात्रे दास्यति" इति ।
bālikā uktavatī, "mama
mātā devasya samīpaṃ gatavatī । devāya puṣpāṇi
dadāmi cet, devaḥ mātre dāsyati" iti ।
राघवः
शोकविह्वलः जातः
। तां बालिकां
मन्दिरे प्रापय्य
चिन्तितवान्,
"एषा बालिका अजीवितायै
मात्रे अपि साक्षात्
पुष्पाणि दातुं
प्रयत्नं करोति
। अहं तु जीवितायै
मात्रे पत्रालयद्वारा
पुष्पगुच्छं प्रेषयामि
चेत् पर्याप्तम्
इति चिन्तितवान्
। अहो! अहं दुष्टः"
इति ।
rāghavaḥ śokavihvalaḥ
jātaḥ । tāṃ bālikāṃ mandire
prāpayya cintitavān, "eṣā bālikā
ajīvitāyai mātre api sākṣāt puṣpāṇi
dātuṃ prayatnaṃ karoti । ahaṃ tu
jīvitāyai mātre patrālayadvārā puṣpagucchaṃ
preṣayāmi cet paryāptam iti cintitavān । aho! ahaṃ
duṣṭaḥ" iti ।
एवं चिन्तयन्,
राघवः द्विशत-मैल्
कारयानेन प्रयाणं
कृत्वा साक्षात्
मात्रा सह मिलित्वा,
स्वयं पुष्पाणि
तस्यै दत्तवान्
।
evaṃ cintayan, rāghavaḥ dviśata-mail kārayānena prayāṇaṃ kṛtvā sākṣāt mātrā saha militvā, svayaṃ puṣpāṇi tasyai dattavān ।
नीतिः - मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अतिथिदेवो भव ।
nītiḥ - mātṛdevo bhava, pitṛdevo bhava, ācāryadevo bhava, atithidevo bhava ।