सरलकथाः
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

कस्मिंश्चित् नगरे राघवः नाम कश्चित् पुरुषः आसीत् । तस्य मातुः जन्मदिनम् आगतम् । जन्मदिनार्थं मात्रे पुष्पगुच्छं दातुम् इष्टवान् राघवः । माता तु अन्यस्मिन् नगरे वसति स्म । द्विशत-मैल् दूरे । तस्मात् पत्रालयद्वारा पुष्पगुच्छं प्रेषयितुं निश्चितवान् । कारयानेन पुष्पापणं गतवान् ।

kasmiṃścit nagare rāghavaḥ nāma kaścit puruṣaḥ āsīt । tasya mātuḥ janmadinam āgatam । janmadinārthaṃ mātre puṣpagucchaṃ dātum iṣṭavān rāghavaḥ । mātā tu anyasmin nagare vasati sma । dviśata-mail dūre । tasmāt patrālayadvārā puṣpagucchaṃ preṣayituṃ niścitavān । kārayānena puṣpāpaṇaṃ gatavān ।
यदा कारयानात् निर्गतवान् तदा सः आपणात् बहिः एकां रुदतीं बालिकां दृष्टवान् । पृष्टवान् च, "किमर्थं रोदिति ?" इति ।

yadā kārayānāt nirgatavān tadā saḥ āpaṇāt bahiḥ ekāṃ rudatīṃ bālikāṃ dṛṣṭavān । pṛṣṭavān ca, "kimarthaṃ roditi ?" iti ।

बालिका उक्तवती, "अद्य मम मातुः जन्मदिनम् अस्ति । तस्यै पुष्पाणि क्रेतुं मम समीपे धनं नास्ति" इति ।

bālikā uktavatī, "adya mama mātuḥ janmadinam asti । tasyai puṣpāṇi kretuṃ mama samīpe dhanaṃ nāsti" iti ।

राघवः अनुकम्पया उक्तवान्, "रोदनं मा कुरु! अहं भवत्यै पुष्पाणि क्रीणामि" इति ।

rāghavaḥ anukampayā uktavān, "rodanaṃ mā kuru! ahaṃ bhavatyai puṣpāṇi krīṇāmi" iti ।

आपणं गत्वा स्वस्य कृते बालिकायै च पुष्पाणि क्रीतवान् राघवः । बालिका अतीव सन्तुष्टा । आपणात् निर्गमनसमये राघवः उक्तवान्, "भवत्याः गृहं कुत्र ? अहं भवतीं गृहं प्रति नयामि" इति ।

āpaṇaṃ gatvā svasya kṛte bālikāyai ca puṣpāṇi krītavān rāghavaḥ । bālikā atīva santuṣṭā । āpaṇāt nirgamanasamaye rāghavaḥ uktavān, "bhavatyāḥ gṛhaṃ kutra ? ahaṃ bhavatīṃ gṛhaṃ prati nayāmi" iti ।
बालिका उक्तवती, "कृपया मम मातुः समीपं नयतु ।"

bālikā uktavatī, "kṛpayā mama mātuḥ samīpaṃ nayatu ।"

तस्याः प्रार्थनाम् अङ्गीकृत्य कारयानेन बालिकां नीतवान् । बालिका एकस्य मन्दिरस्य सङ्केतं दत्वा, तत्र नेतुं प्रार्थितवती ।

tasyāḥ prārthanām aṅgīkṛtya kārayānena bālikāṃ nītavān । bālikā ekasya mandirasya saṅketaṃ datvā, tatra netuṃ prārthitavatī ।
"मन्दिरं किमर्थम्" इति पृष्टवान् राघवः ।

"mandiraṃ kimartham" iti pṛṣṭavān rāghavaḥ ।

बालिका उक्तवती, "मम माता देवस्य समीपं गतवती । देवाय पुष्पाणि ददामि चेत्, देवः मात्रे दास्यति" इति ।

bālikā uktavatī, "mama mātā devasya samīpaṃ gatavatī । devāya puṣpāṇi dadāmi cet, devaḥ mātre dāsyati" iti ।
राघवः शोकविह्वलः जातः । तां बालिकां मन्दिरे प्रापय्य चिन्तितवान्, "एषा बालिका अजीवितायै मात्रे अपि साक्षात् पुष्पाणि दातुं प्रयत्नं करोति । अहं तु जीवितायै मात्रे पत्रालयद्वारा पुष्पगुच्छं प्रेषयामि चेत् पर्याप्तम् इति चिन्तितवान् । अहो! अहं दुष्टः" इति ।  

rāghavaḥ śokavihvalaḥ jātaḥ । tāṃ bālikāṃ mandire prāpayya cintitavān, "eṣā bālikā ajīvitāyai mātre api sākṣāt puṣpāṇi dātuṃ prayatnaṃ karoti । ahaṃ tu jīvitāyai mātre patrālayadvārā puṣpagucchaṃ preṣayāmi cet paryāptam iti cintitavān । aho! ahaṃ duṣṭaḥ" iti ।
एवं चिन्तयन्, राघवः द्विशत-मैल् कारयानेन प्रयाणं कृत्वा साक्षात् मात्रा सह मिलित्वा, स्वयं पुष्पाणि तस्यै दत्तवान् ।

evaṃ cintayan, rāghavaḥ dviśata-mail kārayānena prayāṇaṃ kṛtvā sākṣāt mātrā saha militvā, svayaṃ puṣpāṇi tasyai dattavān ।

नीतिः - मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अतिथिदेवो भव ।

nītiḥ - mātṛdevo bhava, pitṛdevo bhava, ācāryadevo bhava, atithidevo bhava ।