If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
एकस्य काकस्य मुखे एका रोटिका आसीत् । सः काकः वृक्षस्य उपरि शाखायाम् उपविष्टवान् । तदा एकः लोमशः तत्र आगतवान् ।
ekasya kākasya mukhe ekā roṭikā āsīt । saḥ kākaḥ vṛkṣasya upari śākhāyām upaviṣṭavān । tadā ekaḥ lomaśaḥ tatra āgatavān ।
लोमशः काकस्य मुखे रोटिकां दृष्टवा चिन्तितवान् - "यदि एषः मुखम् उद्घाटयति तदा रोटिका अधः पतिष्यति, अहं खादिष्यामि च", इति ।
lomaśaḥ kākasya mukhe roṭikāṃ dṛṣṭavā cintitavān - "yadi eṣaḥ mukham udghāṭayati tadā roṭikā adhaḥ patiṣyati, ahaṃ khādiṣyāmi ca', iti ।
सः उच्चैः उक्तवान्, "हे काक! भवान् तु अति सुन्दरः अस्ति । भवतः स्वरः अपि मधुरः भवेत्", इति ।
saḥ uccaiḥ uktavān, "he kāka! bhavān tu ati sundaraḥ asti । bhavataḥ svaraḥ api madhuraḥ bhavet", iti ।
काकः प्रशंसां श्रुत्वा सन्तुष्टः अभवत् । सः मुखम् उद्घाट्य गीतवान् । यदा काकः मुखम् उद्घाटितवान्, तदा तस्य मुखात् रोटिका अधः पतिता । लोमशः रोटिकां स्वीकृत्य सन्तोषेण खादितवान् । शीघ्रं ततः पलायनं कृतवान् ।
kākaḥ praśaṃsāṃ śrutvā santuṣṭaḥ abhavat । saḥ mukham udghāṭya gītavān । yadā kākaḥ mukham udghāṭitavān, tadā tasya mukhāt roṭikā adhaḥ patitā । lomaśaḥ roṭikāṃ svīkṛtya santoṣeṇa khāditavān । śīghraṃ tataḥ palāyanaṃ kṛtavān ।
नीतिः - प्रशंसा-वाक्येषु विश्वासः मास्तु ।
nītiḥ - praśaṃsā-vākyeṣu viśvāsaḥ māstu ।