Narrator: Sriram Raghavan (श्रीराम)
कोण्डदेवः शिवाजीराजस्य मन्त्री गुरुश्च । सः न्यायनिष्ठः । स्वविषये कठोरः । अन्येषां विषये मृदुः । कोण्डदेवः राजोद्यानं गच्छति । राज्यविषये चिन्तयन् फलं खादितुम् उद्युक्तः ।
koṇḍadevaḥ śivājīrājasya mantrī guruśca । saḥ nyāyaniṣṭhaḥ । svaviṣaye kaṭhoraḥ । anyeṣāṃ viṣaye mṛduḥ । koṇḍadevaḥ rājodyānaṃ gacchati । rājyaviṣaye cintayan phalaṃ khāditum udyuktaḥ ।
'अनुमतिं विना फलं खादितं मया, दण्डार्हः अहम्' इति सः चिन्तयति ।
'anumatiṃ vinā phalaṃ khāditaṃ mayā, daṇḍārhaḥ aham' iti saḥ cintayati ।
राजसभायां पृच्छति - "अनुमतिं विना राजसम्पदः उपयोगं यः करोति तस्य किं दण्डनम् ?”
rājasabhāyāṃ pṛcchati - "anumatiṃ vinā rājasampadaḥ upayogaṃ yaḥ karoti tasya kiṃ daṇḍanam ?"
एकः वदति - “शिरच्छेदः” अपरः वदति - “हस्तच्छेदः” ।
ekaḥ vadati - "śiracchedaḥ" aparaḥ vadati - "hastacchedaḥ" ।
कोण्डदेवः वदति - "मम हस्तच्छेदनं कुर्वन्तु" ।
koṇḍadevaḥ vadati - "mama hastacchedanaṃ kurvantu" ।
आश्चर्यचकितः राजा वृत्तान्तं ज्ञात्वा - “भवता कृतः अपराधः अपराधः एव न” इति वदति ।
āścaryacakitaḥ rājā vṛttāntaṃ jñātvā - "bhavatā kṛtaḥ aparādhaḥ aparādhaḥ eva na" iti vadati ।
“एवं तर्हि स्वयम् आत्मानं दण्डयामि” इति वदति कोण्डदेवः ।
"evaṃ tarhi svayam ātmānaṃ daṇḍayāmi" iti vadati koṇḍadevaḥ ।
आजीवनं सः दक्षिणहस्तस्य उपयोगं न करोति ।
ājīvanaṃ saḥ dakṣiṇahastasya upayogaṃ na karoti ।
उक्तं च -
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ।।
uktaṃ ca -
vajrādapi kaṭhorāṇi mṛdūni kusumādapi ।
lokottarāṇāṃ cetāṃsi ko hi vijñātumarhati ।।