सरलकथाः
Language
gurukula-audio-image
0.002.10
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

कश्चन पिता । तस्य चत्वारः पुत्राः । पुत्राणां मध्ये सर्वदा कलहः भवति स्म । पिता कलहनिवारणं कर्तुं प्रयत्नं कृतवान् । बहुधा प्रयत्नं कृत्वा अपि सः तेषु परस्परप्रीतिं कल्पयितुम् अशक्तः अभवत् । तदा पिता एकम् उपायं कृतवान् । बहिर्गत्वा अनेकान् काष्ठान् आनीतवान् । रज्ज्वा तान् बद्धवान् । पुत्रान् आहूतवान् च ।  

kaścana pitā । tasya catvāraḥ putrāḥ । putrāṇāṃ madhye sarvadā kalahaḥ bhavati sma । pitā kalahanivāraṇaṃ kartuṃ prayatnaṃ kṛtavān । bahudhā prayatnaṃ kṛtvā api saḥ teṣu parasparaprītiṃ kalpayitum aśaktaḥ abhavat । tadā pitā ekam upāyaṃ kṛtavān । bahirgatvā anekān kāṣṭhān ānītavān । rajjvā tān baddhavān । putrān āhūtavān ca ।
प्रथमपुत्राय बद्धकाष्ठान् दत्त्वा एवम् उक्तवान्, "एतस्य काष्ठबन्धनस्य भग्नं करोतु", इति । यद्यपि प्रथमपुत्रः  संपूर्णशक्तिम् उपयुज्य प्रयत्नं कृतवान् तथापि काष्ठबन्धनस्य भग्नः न जातः । द्वितीयः पुत्रः अपि प्रयत्नं कृतवान् । सः अपि अशक्तः । एवमेव तृतीयः पुत्रः चतुर्थः च । 

prathamaputrāya baddhakāṣṭhān dattvā evam uktavān, "etasya kāṣṭhabandhanasya bhagnaṃ karotu", iti । yadyapi prathamaputraḥ saṃpūrṇaśaktim upayujya prayatnaṃ kṛtavān tathāpi kāṣṭhabandhanasya bhagnaḥ na jātaḥ । dvitīyaḥ putraḥ api prayatnaṃ kṛtavān । saḥ api aśaktaḥ । evameva tṛtīyaḥ putraḥ caturthaḥ ca ।

तथा पिता तत् काष्ठबन्धनं शिथिलीकृतवान् । एकैकं काष्ठं स्वीकृत्य एकैकस्मै पुत्राय क्रमशः दत्तवान् । काष्ठस्य भग्नं कर्तुं आदिष्टवान् । पुत्राः अल्पेन प्रयत्नेन एव काष्ठानां भग्नं कृतवन्तः । 

tathā pitā tat kāṣṭhabandhanaṃ śithilīkṛtavān । ekaikaṃ kāṣṭhaṃ svīkṛtya ekaikasmai putrāya kramaśaḥ dattavān । kāṣṭhasya bhagnaṃ kartuṃ ādiṣṭavān । putrāḥ alpena prayatnena eva kāṣṭhānāṃ bhagnaṃ kṛtavantaḥ ।

तदा पिता उक्तवान्, "भोः पुत्राः! काष्ठबन्धनम् इव सङ्घटिताः भवन्ति चेत् केऽपि भवद्भ्यः अपकारयितुं न शक्नुवन्ति । सर्वदा भवतां सङ्घः भवतु । सङ्घे एव शक्तिः", इति ।  

tadā pitā uktavān, "bhoḥ putrāḥ! kāṣṭhabandhanam iva saṅghaṭitāḥ bhavanti cet ke'pi bhavadbhyaḥ apakārayituṃ na śaknuvanti । sarvadā bhavatāṃ saṅghaḥ bhavatu । saṅghe eva śaktiḥ", iti ।

उक्तं च "

त्रेतायां मन्त्र-शक्तिश्च ज्ञानशक्तिः कृते-युगे ।

द्वापरे युद्ध-शक्तिश्च, सङ्घशक्तिः कलौ युगे ॥

uktaṃ ca "
tretāyāṃ mantra-śaktiśca j"ānaśaktiḥ kṛte-yuge ।
dvāpare yuddha-śaktiśca, saṅghaśaktiḥ kalau yuge ॥