If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
कश्चन पुरुषः अस्ति । तस्य नाम सुधीरः । सः ग्रामे वसति। एकदा सः नगरं गच्छति । सः नगरे शिरस्त्राणि क्रीणाति । शिरस्त्राणि पेटिकायां स्थापयति । पुनः ग्रामं प्रति गच्छति ।
kaścana puruṣaḥ asti । tasya nāma sudhīraḥ । saḥ grāme vasati। ekadā saḥ nagaraṃ gacchati । saḥ nagare śirastrāṇi krīṇāti । śirastrāṇi peṭikāyāṃ sthāpayati । punaḥ grāmaṃ prati gacchati ।
मार्गे वनम् अस्ति । सुधीरः श्रान्तः भवति । सः वृक्षस्य अधः उपविशति । पार्श्वे शिरस्त्रपेटिकां स्थापयति, निद्रां करोति ।
mārge vanam asti । sudhīraḥ śrāntaḥ bhavati । saḥ vṛkṣasya adhaḥ upaviśati । pārśve śirastrapeṭikāṃ sthāpayati, nidrāṃ karoti ।
वृक्षे वानराः सन्ति । एकः वानरः अधः आगच्छति । पेटिकाम् उद्घाटयति । एकं शिरस्त्रं गृह्णाति । शिरसि धरति । वृक्षस्य उपरि गच्छति, तत्र उपविशति ।
vṛkṣe vānarāḥ santi । ekaḥ vānaraḥ adhaḥ āgacchati । peṭikām udghāṭayati । ekaṃ śirastraṃ gṛhṇāti । śirasi dharati । vṛkṣasya upari gacchati, tatra upaviśati ।
सर्वे वानराः एतत् पश्यन्ति । ते अपि अधः आगच्छन्ति, शिरस्त्राणि धरन्ति, वृक्षे उपविशन्ति ।
sarve vānarāḥ etat paśyanti । te api adhaḥ āgacchanti, śirastrāṇi dharanti, vṛkṣe upaviśanti ।
सुधीरः उत्तिष्ठति, पेटिकां पश्यति । पेटिकायां शिरस्त्राणि न सन्ति । सः उपरि पश्यति। वानराणां शिरसि शिरस्त्राणि सन्ति । सुधीरः दण्डं दर्शयति । एकः वानरः वृक्षस्य शाखां दर्शयति ।
sudhīraḥ uttiṣṭhati, peṭikāṃ paśyati । peṭikāyāṃ śirastrāṇi na santi । saḥ upari paśyati। vānarāṇāṃ śirasi śirastrāṇi santi । sudhīraḥ daṇḍaṃ darśayati । ekaḥ vānaraḥ vṛkṣasya śākhāṃ darśayati ।
सुधीरः शिलाखण्डं क्षिपति । वानराः फलानि क्षिपन्ति । सुधीरः चिन्तयति, "वानराः मम कार्यम् अनुकुर्वन्ति" इति ।
sudhīraḥ śilākhaṇḍaṃ kṣipati । vānarāḥ phalāni kṣipanti । sudhīraḥ cintayati, "vānarāḥ mama kāryam anukurvanti" iti ।
सुधीरस्य शिरसि शिरस्त्रम् अस्ति । सः एकम् उपायं करोति । सः शिरस्त्रम् अधः क्षिपति । सर्वे वानराः शिरस्त्राणि अधः क्षिपन्ति ।
sudhīrasya śirasi śirastram asti । saḥ ekam upāyaṃ karoti । saḥ śirastram adhaḥ kṣipati । sarve vānarāḥ śirastrāṇi adhaḥ kṣipanti ।
सुधीरः सर्वाणि शिरस्त्राणि सङ्गृह्णाति, पेटिकायां स्थापयति । शीघ्रम् अन्यत्र गच्छति ।
sudhīraḥ sarvāṇi śirastrāṇi
saṅgṛhṇāti, peṭikāyāṃ
sthāpayati । śīghram anyatra gacchati ।
नीतिः -
चातुर्यं वरिष्ठं
समाधानोपकरणम्
।
nītiḥ - cāturyaṃ variṣṭhaṃ samādhānopakaraṇam ।