सरलकथाः
Language
gurukula-audio-image
0.001.36
icon-rewindicon-playicon-forward
icon-volume

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

काश्चन उष्ट्री । सा उष्ट्री तस्याः पुत्र्या सह सम्भाषणं करोति । पुत्री पृच्छति, "हे मातः ! किमर्थम् अस्माकं पृष्ठे ककुदानि सन्ति ?" 

kāścana uṣṭrī । sā uṣṭrī tasyāḥ putryā saha sambhāṣaṇaṃ karoti । putrī pṛcchati, "he mātaḥ ! kimartham asmākaṃ pṛṣṭhe kakudāni santi ?"

माता वदति, "जलं चयनं कर्तुम्" इति । 

mātā vadati, "jalaṃ cayanaṃ kartum" iti ।

पुत्री पृच्छति, "पादाः किमर्थं गोलाकाराः सन्ति ?"

putrī pṛcchati, "pādāḥ kimarthaṃ golākārāḥ santi ?"

माता वदति, "मरुप्रदेशे सुलभतया प्रयाणं कर्तुम्" इति । 

mātā vadati, "marupradeśe sulabhatayā prayāṇaṃ kartum" iti ।

पुत्री पृच्छति, "दीर्घे भ्रुवौ किमर्थम् ?"

putrī pṛcchati, "dīrghe bhruvau kimartham ?"

माता वदति, "मरुप्रदेशे सिकताः भवन्ति । चण्डवाते अस्माकं नेत्रे सुरक्षितु दीर्घे भ्रुवौ"  इति ।

mātā vadati, "marupradeśe sikatāḥ bhavanti । caṇḍavāte asmākaṃ netre surakṣituṃ dīrghe bhruvau" iti ।

पुत्री मौनेन चिन्तयति । अनन्तरं पृच्छति, "जलं चयनं कर्तु ककुदम् अस्ति । सुलभेन प्रयाणं कर्तुं पादाः गोलाकाराः सन्ति । चण्डवाते नेत्रे सुरक्षितुं दीर्घे भ्रुवौ । तर्हि किमर्थम् आवां मृगालये स्वः ?"

putrī maunena cintayati । anantaraṃ pṛcchati, "jalaṃ cayanaṃ kartuṃ kakudam asti । sulabhena prayāṇaṃ kartuṃ pādāḥ golākārāḥ santi । caṇḍavāte netre surakṣituṃ dīrghe bhruvau । tarhi kimartham āvāṃ mṛgālaye svaḥ ?"

नीतिः - कौशलादीनि स्थाने शोभन्ते

nītiḥ - kauśalādīni sthāne śobhante ।