If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
काश्चन उष्ट्री । सा उष्ट्री तस्याः पुत्र्या सह सम्भाषणं करोति । पुत्री पृच्छति, "हे मातः ! किमर्थम् अस्माकं पृष्ठे ककुदानि सन्ति ?"
kāścana uṣṭrī । sā uṣṭrī tasyāḥ putryā saha sambhāṣaṇaṃ karoti । putrī pṛcchati, "he mātaḥ ! kimartham asmākaṃ pṛṣṭhe kakudāni santi ?"
माता वदति, "जलं चयनं कर्तुम्" इति ।
mātā vadati, "jalaṃ cayanaṃ kartum" iti ।
पुत्री पृच्छति, "पादाः किमर्थं गोलाकाराः सन्ति ?"
putrī pṛcchati, "pādāḥ kimarthaṃ golākārāḥ santi ?"
माता वदति, "मरुप्रदेशे सुलभतया प्रयाणं कर्तुम्" इति ।
mātā vadati, "marupradeśe sulabhatayā prayāṇaṃ kartum" iti ।
पुत्री पृच्छति, "दीर्घे भ्रुवौ किमर्थम् ?"
putrī pṛcchati, "dīrghe bhruvau kimartham ?"
माता वदति, "मरुप्रदेशे सिकताः भवन्ति । चण्डवाते अस्माकं नेत्रे सुरक्षितुं दीर्घे भ्रुवौ" इति ।
mātā vadati, "marupradeśe sikatāḥ bhavanti । caṇḍavāte asmākaṃ netre surakṣituṃ dīrghe bhruvau" iti ।
पुत्री मौनेन चिन्तयति । अनन्तरं पृच्छति, "जलं चयनं कर्तुं ककुदम् अस्ति । सुलभेन प्रयाणं कर्तुं पादाः गोलाकाराः सन्ति । चण्डवाते नेत्रे सुरक्षितुं दीर्घे भ्रुवौ । तर्हि किमर्थम् आवां मृगालये स्वः ?"
putrī maunena cintayati । anantaraṃ pṛcchati, "jalaṃ cayanaṃ kartuṃ kakudam asti । sulabhena prayāṇaṃ kartuṃ pādāḥ golākārāḥ santi । caṇḍavāte netre surakṣituṃ dīrghe bhruvau । tarhi kimartham āvāṃ mṛgālaye svaḥ ?"
नीतिः - कौशलादीनि स्थाने शोभन्ते ।
nītiḥ - kauśalādīni sthāne śobhante ।