If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com
स्वामी रामतीर्थः विदेशं गन्तुं नौकया प्रयाणं कुर्वन् आसीत् । नौकायाम् एकः वृद्धः सहप्रयाणिकः । तस्य वयः ६० । पादौ कम्पेते, दृष्टिः अपि बहु मन्दा आसीत् । तथापि सः स्थूलम् उपनेत्रं धृत्वा चीनीभाषां पठित्वा लिखन् आसीत् । कष्टेन श्रद्धया पठति स्म ।
svāmī rāmatīrthaḥ videśaṃ gantuṃ naukayā prayāṇaṃ kurvan āsīt । naukāyām ekaḥ vṛddhaḥ sahaprayāṇikaḥ । tasya vayaḥ 60 । pādau kampete, dṛṣṭiḥ api bahu mandā āsīt । tathāpi saḥ sthūlam upanetraṃ dhṛtvā cīnībhāṣāṃ paṭhitvā likhan āsīt । kaṣṭena śraddhayā paṭhati sma ।
स्वामी आश्चर्येण - "किं पठति भवान् ?" इति पृष्टवान् । """"""""""""""""""""""""
svāmī āścaryeṇa - "kiṃ paṭhati bhavān ?" iti pṛṣṭavān ।
"चीनीभाषां पठितुम् इच्छामि" इति उक्तवान् वृद्धः ।
"cīnībhāṣāṃ paṭhitum
icchāmi" iti uktavān vṛddhaḥ ।
स्वामी
- "भाषा कष्टकरी
खलु ?''
svāmī - "bhāṣā kaṣṭakarī khalu ?''
वृद्धः " "कठिनं चेत् न पठनीयं किम् ?'' """""""""""""""""""""
vṛddhaḥ " "kaṭhinaṃ cet na paṭhanīyaṃ kim ?''
स्वामी - "भवतः आरोग्यं दृष्टिः इत्यादिकं सर्वं क्षीणम् अस्ति खलु ?"
svāmī - "bhavataḥ ārogyaṃ dṛṣṭiḥ ityādikaṃ sarvaṃ kṣīṇam asti khalu ?"
वृद्धः " "तर्हि त्यजामि वा ?''
vṛddhaḥ " "tarhi tyajāmi vā ?''
स्वामी - "एतावद् कर्तुं प्रेरणा का ?" """"""""""""""""""""
svāmī - "etāvad kartuṃ preraṇā
kā ?"
वृद्धः
" "यावत् जीवामि
तावत् नूतनं ज्ञातव्यम्
इति मम श्रद्धा
। नूतनं ज्ञातव्यम्
इति लक्ष्यं यदि
न भवति तर्हि जीवनं
व्यर्थम् इति मम
अभिप्रायः"
vṛddhaḥ " "yāvat jīvāmi tāvat nūtanaṃ j"ātavyam iti mama śraddhā । nūtanaṃ j"ātavyam iti lakṣyaṃ yadi na bhavati tarhi jīvanaṃ vyartham iti mama abhiprāyaḥ"
स्वामी - "परन्तु भवतः वयः योग्यं नास्ति ।" """""""""""""""""
svāmī - "parantu bhavataḥ vayaḥ yogyaṃ nāsti ।"
वृद्धः " "अरे, जीवनं नाम किम् ? नदीप्रवाहः इव प्रवहति जीवनप्रवाहे प्रतिक्षणं नूतनं ज्ञानं सम्पादयितुं चिन्तयितुं च यदि अवसरः लभ्यते तर्हि तेनैव धन्यता ।"
vṛddhaḥ " "are, jīvanaṃ nāma kim ? nadīpravāhaḥ iva pravahati jīvanapravāhe pratikṣaṇaṃ nūtanaṃ j"ānaṃ sampādayituṃ cintayituṃ ca yadi avasaraḥ labhyate tarhi tenaiva dhanyatā ।"
स्वामी वृद्धस्य वाक्यं श्रुत्वा - "आजीवनं किमपि पठन् एव भवामि" इत्येतत् रामकृष्णपरमहंसस्य वाक्यं स्मृतवान् ।
svāmī vṛddhasya vākyaṃ śrutvā - "ājīvanaṃ kimapi paṭhan eva bhavāmi" ityetat rāmakṛṣṇaparamahaṃsasya vākyaṃ smṛtavān ।
नीतिः - विद्याम् अर्थयति इति विद्यार्थी । सदा विद्यार्थी भवेत् ।
nītiḥ - vidyām arthayati iti vidyārthī । sadā vidyārthī bhavet ।