सरलकथाः
Language

 

If there are any errors in the script or the narration, please send a note to contactgurukula@gmail.com

 

स्वामी रामतीर्थः विदेशं गन्तुं नौकया प्रयाणं कुर्वन् आसीत् । नौकायाम् एकः वृद्धः सहप्रयाणिकः । तस्य वयः ६० । पादौ कम्पेते, दृष्टिः अपि बहु मन्दा आसीत् । तथापि सः स्थूलम् उपनेत्रं धृत्वा चीनीभाषां पठित्वा लिखन् आसीत् । कष्टेन श्रद्धया पठति स्म । 

svāmī rāmatīrthaḥ videśaṃ gantuṃ naukayā prayāṇaṃ kurvan āsīt । naukāyām ekaḥ vṛddhaḥ sahaprayāṇikaḥ । tasya vayaḥ 60 । pādau kampete, dṛṣṭiḥ api bahu mandā āsīt । tathāpi saḥ sthūlam upanetraṃ dhṛtvā cīnībhāṣāṃ paṭhitvā likhan āsīt । kaṣṭena śraddhayā paṭhati sma ।

स्वामी आश्चर्येण - "किं पठति भवान् ?" इति पृष्टवान् । """"""""""""""""""""""""

svāmī āścaryeṇa - "kiṃ paṭhati bhavān ?" iti pṛṣṭavān ।

"चीनीभाषां पठितुम् इच्छामि" इति उक्तवान् वृद्धः ।

"cīnībhāṣāṃ paṭhitum icchāmi" iti uktavān vṛddhaḥ ।
स्वामी - "भाषा कष्टकरी खलु ?'' 

svāmī - "bhāṣā kaṣṭakarī khalu ?''

वृद्धः " "कठिनं चेत् न पठनीयं किम् ?'' """""""""""""""""""""

vṛddhaḥ " "kaṭhinaṃ cet na paṭhanīyaṃ kim ?''

स्वामी - "भवतः आरोग्यं दृष्टिः इत्यादिकं सर्वं क्षीणम् अस्ति खलु ?

svāmī - "bhavataḥ ārogyaṃ dṛṣṭiḥ ityādikaṃ sarvaṃ kṣīṇam asti khalu ?"

वृद्धः " "तर्हि त्यजामि वा ?'' 

vṛddhaḥ " "tarhi tyajāmi vā ?''

स्वामी - "एतावद् कर्तुं प्रेरणा का ?" """"""""""""""""""""

svāmī - "etāvad kartuṃ preraṇā kā ?"
वृद्धः " "यावत् जीवामि तावत् नूतनं ज्ञातव्यम् इति मम श्रद्धा । नूतनं ज्ञातव्यम् इति लक्ष्यं यदि न भवति तर्हि जीवनं व्यर्थम् इति मम अभिप्रायः" 

vṛddhaḥ " "yāvat jīvāmi tāvat nūtanaṃ j"ātavyam iti mama śraddhā । nūtanaṃ j"ātavyam iti lakṣyaṃ yadi na bhavati tarhi jīvanaṃ vyartham iti mama abhiprāyaḥ"

स्वामी - "परन्तु भवतः वयः योग्यं नास्ति ।" """""""""""""""""

svāmī - "parantu bhavataḥ vayaḥ yogyaṃ nāsti ।"

वृद्धः " "अरे, जीवनं नाम किम् ? नदीप्रवाहः इव प्रवहति जीवनप्रवाहे प्रतिक्षणं नूतनं ज्ञानं सम्पादयितुं चिन्तयितुं च यदि अवसरः लभ्यते तर्हि तेनैव धन्यता ।" 

vṛddhaḥ " "are, jīvanaṃ nāma kim ? nadīpravāhaḥ iva pravahati jīvanapravāhe pratikṣaṇaṃ nūtanaṃ j"ānaṃ sampādayituṃ cintayituṃ ca yadi avasaraḥ labhyate tarhi tenaiva dhanyatā ।"

स्वामी वृद्धस्य वाक्यं श्रुत्वा - "आजीवनं किमपि पठन् एव भवामि" इत्येतत् रामकृष्णपरमहंसस्य वाक्यं स्मृतवान् ।

svāmī vṛddhasya vākyaṃ śrutvā - "ājīvanaṃ kimapi paṭhan eva bhavāmi" ityetat rāmakṛṣṇaparamahaṃsasya vākyaṃ smṛtavān ।

नीतिः - विद्याम् अर्थयति इति विद्यार्थी । सदा विद्यार्थी भवेत् ।

nītiḥ - vidyām arthayati iti vidyārthī । sadā vidyārthī bhavet ।