Download the Gurukula App now!
Home
Subscribe Now
About Us
Sign in with Google
Home
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
16 Chapters
1. परिचयः
Share
एकविंशतितम्यां शताब्द्यां महाभारतस्य महत्वं किम् ?
Audio
Story
Video
Comic
0 Likes
2. व्यास: विरचयति । गणेश: लिखति ।
Share
कथं महाभारतं व्यासेन चिन्तितम्, गणेशेन च रचितम् !
Audio
Story
Video
Comic
0 Likes
3. शान्तनुः गङ्गा च
Share
राजाशान्तनोः, गङ्गया सह तस्य असाधारणविवाहस्य च कथा ।
Audio
Story
Video
Comic
0 Likes
4. देवव्रतः भीष्मः भवति
Share
पितृमोहकारणात् देवव्रतः निर्मम प्रतिज्ञां कृत्वा भीष्मं भवति
Audio
Story
Video
Comic
0 Likes
5. अम्बायाः प्रतीकारः
Share
भीष्मः कासीभगिन्यौ अपहरति, अम्बा भीष्मस्य मृत्युकारणं भवितुं प्रतिज्ञां करोति
Audio
Story
Video
Comic
0 Likes
6. लुप्ताः सम्बन्धाः
Share
विचित्रवीर्यस्य मृत्योः अनन्तरम् धृतराष्ट्रस्य पाण्डोः विदुरस्य च जन्मकथा ।
Audio
Story
Video
Comic
0 Likes
7. कुन्ती तस्याः पु्त्राः च
Share
कर्ण-कौरव-पाण्डवानां जन्मकथा
Audio
Story
Video
Comic
0 Likes
8. दुर्योधनस्य ईर्षा
Share
धृतराष्ट्रस्य अर्हः पुत्रः दुर्योबधनः पाण्डवानां हननस्य उपायं करोति
Audio
Story
Video
Comic
0 Likes
9. द्रोणाचार्यः
Premium
Share
मुनिद्रोणः धनुर्विद्यां सम्प्राप्य द्रोणाचार्यः भवति, अपि च तस्य मित्रं ध्रुपदं द्वेषयति
Audio
Story
Video
Comic
0 Likes
Premium
10. गुरुकुलजीवनम्
Share
द्रोणाचार्यः कौरवपाण्डवान् पाठयति, एकः शिष्यः कौशले धैर्ये च सर्वान् अतिशेते
Audio
Story
Video
Comic
0 Likes
11. एकलव्यः
Share
गुरुवाक्येषु आदरः इति कश्चन उत्कृष्टः धर्मः I
Audio
Story
Video
Comic
0 Likes
12. युवराजानां प्रतिभाप्रदर्शनम्
Share
छात्राणां परीक्षणेन उत्तीर्णता अनुत्तीर्णता इत्यादि वर्गीकरणं यदा न आसीत् तेषु दिनेषु सार्वजनिकस्थाने प्रतिभाप्रदर्शनम् एव श्रेष्ठं मतम् आसीत् ।
Audio
Story
Video
Comic
0 Likes
13. कर्णः प्रविशति
Share
दिव्यजननं, दैन्यवर्धनं, वैभवसम्पादनम् ।
Audio
Story
Video
Comic
0 Likes
14. कर्णस्य चरितम्
Share
अस्माभिः चितः मार्गः अपि प्रामुख्यं वहति यथा अस्माकं शीलम् ।
Audio
Story
Video
Comic
0 Likes
15. विद्याभ्यासस्य समाप्तिः
Share
कश्चन दुर्गुणः महाजनानामपि नाशस्य हेतुः भवति ।
Audio
Story
Video
Comic
0 Likes
16. शृगालः मित्राणि च
Share
जीवने मार्गद्वयस्य मध्ये अन्यतरस्य क्रमणं कर्तुं शक्नुमः आध्यात्मिकगमनाय श्रेयोमार्गः लौकिकगमनाय प्रेयोमार्गः च ।
Audio
Story
Video
Comic
0 Likes