Download the Gurukula App now!
btn-app-storebtn-google-play-store
16 Chapters
img-parwa
एकविंशतितम्यां शताब्द्यां महाभारतस्य महत्वं किम् ?
img-parwa
कथं महाभारतं व्यासेन चिन्तितम्, गणेशेन च रचितम् !
img-parwa
राजाशान्तनोः, गङ्गया सह तस्य असाधारणविवाहस्य च कथा ।
img-parwa
पितृमोहकारणात् देवव्रतः निर्मम प्रतिज्ञां कृत्वा भीष्मं भवति
img-parwa
भीष्मः कासीभगिन्यौ अपहरति, अम्बा भीष्मस्य मृत्युकारणं भवितुं प्रतिज्ञां करोति
img-parwa
विचित्रवीर्यस्य मृत्योः अनन्तरम् धृतराष्ट्रस्य पाण्डोः विदुरस्य च जन्मकथा ।
img-parwa
कर्ण-कौरव-पाण्डवानां जन्मकथा
img-parwa
धृतराष्ट्रस्य अर्हः पुत्रः दुर्योबधनः पाण्डवानां हननस्य उपायं करोति
img-parwa
मुनिद्रोणः धनुर्विद्यां सम्प्राप्य द्रोणाचार्यः भवति, अपि च तस्य मित्रं ध्रुपदं द्वेषयति
Premium
img-parwa
द्रोणाचार्यः कौरवपाण्डवान् पाठयति, एकः शिष्यः कौशले धैर्ये च सर्वान् अतिशेते
img-parwa
गुरुवाक्येषु आदरः इति कश्चन उत्कृष्टः धर्मः I
img-parwa
छात्राणां परीक्षणेन उत्तीर्णता अनुत्तीर्णता इत्यादि वर्गीकरणं यदा न आसीत् तेषु दिनेषु सार्वजनिकस्थाने प्रतिभाप्रदर्शनम् एव श्रेष्ठं मतम् आसीत् ।
img-parwa
दिव्यजननं, दैन्यवर्धनं, वैभवसम्पादनम् ।
img-parwa
अस्माभिः चितः मार्गः अपि प्रामुख्यं वहति यथा अस्माकं शीलम् ।
img-parwa
कश्चन दुर्गुणः महाजनानामपि नाशस्य हेतुः भवति ।
img-parwa
जीवने मार्गद्वयस्य मध्ये अन्यतरस्य क्रमणं कर्तुं शक्नुमः आध्यात्मिकगमनाय श्रेयोमार्गः लौकिकगमनाय प्रेयोमार्गः च ।