Download the Gurukula App now!
Home
Courses
Workshops
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
16 Chapters
1. परिचयः
0 Likes
Share
एकविंशतितम्यां शताब्द्यां महाभारतस्य महत्वं किम् ?
Audio
Story
Video
Comic
2. व्यास: विरचयति । गणेश: लिखति ।
0 Likes
Share
कथं महाभारतं व्यासेन चिन्तितम्, गणेशेन च रचितम् !
Audio
Story
Video
Comic
3. शान्तनुः गङ्गा च
0 Likes
Share
राजाशान्तनोः, गङ्गया सह तस्य असाधारणविवाहस्य च कथा ।
Audio
Story
Video
Comic
4. देवव्रतः भीष्मः भवति
0 Likes
Share
पितृमोहकारणात् देवव्रतः निर्मम प्रतिज्ञां कृत्वा भीष्मं भवति
Audio
Story
Video
Comic
5. अम्बायाः प्रतीकारः
0 Likes
Share
भीष्मः कासीभगिन्यौ अपहरति, अम्बा भीष्मस्य मृत्युकारणं भवितुं प्रतिज्ञां करोति
Audio
Story
Video
Comic
6. लुप्ताः सम्बन्धाः
0 Likes
Share
विचित्रवीर्यस्य मृत्योः अनन्तरम् धृतराष्ट्रस्य पाण्डोः विदुरस्य च जन्मकथा ।
Audio
Story
Video
Comic
7. कुन्ती तस्याः पु्त्राः च
0 Likes
Share
कर्ण-कौरव-पाण्डवानां जन्मकथा
Audio
Story
Video
Comic
8. दुर्योधनस्य ईर्षा
0 Likes
Share
धृतराष्ट्रस्य अर्हः पुत्रः दुर्योबधनः पाण्डवानां हननस्य उपायं करोति
Audio
Story
Video
Comic
9. द्रोणाचार्यः
Premium
0 Likes
Share
मुनिद्रोणः धनुर्विद्यां सम्प्राप्य द्रोणाचार्यः भवति, अपि च तस्य मित्रं ध्रुपदं द्वेषयति
Audio
Story
Video
Comic
Premium
10. गुरुकुलजीवनम्
0 Likes
Share
द्रोणाचार्यः कौरवपाण्डवान् पाठयति, एकः शिष्यः कौशले धैर्ये च सर्वान् अतिशेते
Audio
Story
Video
Comic
11. एकलव्यः
0 Likes
Share
गुरुवाक्येषु आदरः इति कश्चन उत्कृष्टः धर्मः I
Audio
Story
Video
Comic
12. युवराजानां प्रतिभाप्रदर्शनम्
0 Likes
Share
छात्राणां परीक्षणेन उत्तीर्णता अनुत्तीर्णता इत्यादि वर्गीकरणं यदा न आसीत् तेषु दिनेषु सार्वजनिकस्थाने प्रतिभाप्रदर्शनम् एव श्रेष्ठं मतम् आसीत् ।
Audio
Story
Video
Comic
13. कर्णः प्रविशति
0 Likes
Share
दिव्यजननं, दैन्यवर्धनं, वैभवसम्पादनम् ।
Audio
Story
Video
Comic
14. कर्णस्य चरितम्
0 Likes
Share
अस्माभिः चितः मार्गः अपि प्रामुख्यं वहति यथा अस्माकं शीलम् ।
Audio
Story
Video
Comic
15. विद्याभ्यासस्य समाप्तिः
0 Likes
Share
कश्चन दुर्गुणः महाजनानामपि नाशस्य हेतुः भवति ।
Audio
Story
Video
Comic
16. शृगालः मित्राणि च
0 Likes
Share
जीवने मार्गद्वयस्य मध्ये अन्यतरस्य क्रमणं कर्तुं शक्नुमः आध्यात्मिकगमनाय श्रेयोमार्गः लौकिकगमनाय प्रेयोमार्गः च ।
Audio
Story
Video
Comic