Download the Gurukula App now!
Home
Courses
Workshops
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
रामायणम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
6 Chapters
1. परिचयः
0 Likes
Share
एकविंशतितमे शताब्दे रामायणं किमर्थं महत्त्वपूर्णं भवति ? वयं रामं कथम् आदर्शपुरुषरूपेण दृष्ट्वा अनुकर्तुं प्रयतामहे ?
Audio
Story
Video
Comic
2. वाल्मीकिः कवयति
0 Likes
Share
वाल्मीकेः दुःखात् उत्पन्नं काव्यं सुन्दरी कथा अभवत् । इदं काव्यं रामस्य पुत्राभ्यां लवकुशाभ्यां गीतम् आसीत् ।
Audio
Story
Video
Comic
3. रामस्य जननम्
0 Likes
Share
दशरथस्य प्रार्थनानां परिणामत्वेन सः चत्वारः पुत्रान् प्राप्नोति । येषु, महायशः रामः ज्येष्ठः पुत्रः आसीत् ।
Audio
Story
Video
Comic
4. वनप्रवासः
0 Likes
Share
वािश्वामित्रः अयोध्यां गत्वा असाध्ययाचनां याचति । धृतराष्ट्रः अङ्गीकरोति । रामः स्ववीर्यं दर्शयति ।
Audio
Story
Video
Comic
5. विश्वामित्रस्य यज्ञः
0 Likes
Share
रामः लक्ष्मणश्च राक्षसान् हत्वा स्वकौशलं दर्शयतः । विश्वामित्रः यज्ञं समाप्य भ्रातरौ अनुगृह्णाति ।
Audio
Story
Video
Comic
6. गङ्गा
0 Likes
Share
गङ्गा शुद्धा, आश्रयदात्री च अस्ति । देवी नदीरूपेण पृथिव्याम स्रवति । सहस्रशः जनाः आत्मपावनार्थम्, आध्यात्मिकसाधनार्थं च नद्यां स्नातुं गच्छन्ति ।
Audio
Story
Video
Comic