Download the Gurukula App now!
btn-app-storebtn-google-play-store
6 Chapters
img-parwa
एकविंशतितमे शताब्दे रामायणं किमर्थं महत्त्वपूर्णं भवति ? वयं रामं कथम् आदर्शपुरुषरूपेण दृष्ट्वा अनुकर्तुं प्रयतामहे ?
img-parwa
वाल्मीकेः दुःखात् उत्पन्नं काव्यं सुन्दरी कथा अभवत् । इदं काव्यं रामस्य पुत्राभ्यां लवकुशाभ्यां गीतम् आसीत् ।
img-parwa
दशरथस्य प्रार्थनानां परिणामत्वेन सः चत्वारः पुत्रान् प्राप्नोति । येषु, महायशः रामः ज्येष्ठः पुत्रः आसीत् ।
img-parwa
वािश्वामित्रः अयोध्यां गत्वा असाध्ययाचनां याचति । धृतराष्ट्रः अङ्गीकरोति । रामः स्ववीर्यं दर्शयति ।
img-parwa
रामः लक्ष्मणश्च राक्षसान् हत्वा स्वकौशलं दर्शयतः । विश्वामित्रः यज्ञं समाप्य भ्रातरौ अनुगृह्णाति ।
img-parwa
गङ्गा शुद्धा, आश्रयदात्री च अस्ति । देवी नदीरूपेण पृथिव्याम स्रवति । सहस्रशः जनाः आत्मपावनार्थम्, आध्यात्मिकसाधनार्थं च नद्यां स्नातुं गच्छन्ति ।