Download the Gurukula App now!
Home
Courses
Workshops
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
रामायणम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
41 Chapters
1. परिचयः
0 Likes
Share
विजयनगरसाम्राज्ये तेनालीरामः कथं लोकप्रियतां प्राप्तवान्
Audio
Story
Video
Comic
2. कालीदेव्याः वरः
0 Likes
Share
कालीदेवी तेनालीरामं पुरतः प्रत्यक्षीभूत्वा तस्मै वरान् ददाति
Audio
Story
Video
Comic
3. ताताचारी-वर्येण वञ्चनम्
0 Likes
Share
राज्ञः पुरोहितः ताताचारी तेनालीरामं वञ्चयति ।
Audio
Story
Video
Comic
4. तेनालीरामः तत्त्वज्ञं पराजयति
0 Likes
Share
तेनालीरामस्य विनोदपूर्ण-विवादेन गर्व्वितः तत्त्वज्ञः पराभूतः ।
Audio
Story
Video
Comic
5. तेनालीरामः महाराजस्य सभायां सदस्यः भवति
0 Likes
Share
तत्त्वज्ञस्य पराजयानन्तरं तेनालीरामः महाराजस्य सभायां सदस्यः कारितः ।
Audio
Story
Video
Comic
6. प्रतिकारः
0 Likes
Share
ताताचारिणा वञ्चितः तेनालीरामः प्रतिकारम् आशास्ते ।
Audio
Story
Video
Comic
7. महाराजा कृष्णदेवरायः मृत्युदण्डस्य आदेशं ददाति
0 Likes
Share
तेनालीरामं वहन्तं ताताचारिणं दृष्ट्वा महाराजा कृष्णदेवरायः क्रुद्धः भवति ।
Audio
Story
Video
Comic
8. परिवारिक-निवृत्तिवेतनम्
0 Likes
Share
तेनालीरामस्य पत्नी माता च तस्य मृत्योः न्याय्यार्थं महाराजं कृष्णदेवरायम् उपगच्छतः
Audio
Story
Video
Comic
9. तेनालीरामस्य प्रेतः
0 Likes
Share
विजयनगरसाम्राज्ये तेनालीरामस्य भूतरूपेण पुनः आविर्भावस्य किंवदन्तीः प्रसरन्ति
Audio
Story
Video
Comic
10. तेनालीरामस्य विजयः
0 Likes
Share
तेनालीरामः स्वस्य वधस्य सत्यं प्रतिपादयति
Audio
Story
Video
Comic
11. हन्ता
0 Likes
Share
कश्चन हन्ता महाराजं कृष्णदेवरायं हन्तुं प्रयतते ।
Audio
Story
Video
Comic
12. कुहकसाधुः
0 Likes
Share
तेनालीरामः कुहकसाधुं शिक्षयति, यस्मात् कारणात् राजा कृष्णदेवरायः मृत्युदण्डं ददाति ।
Audio
Story
Video
Comic
13. तेनालीरामस्य पुनरागमनम्
0 Likes
Share
तेनालीरामः यदा महाराजस्य धनं प्रतिदातुम् असमर्थः मृतः इव आचरितवान् ।
Audio
Story
Video
Comic
14. अनुपयोगी मित्रम्
0 Likes
Share
तेनालीरामः महाराजाय उत्तमसङ्गतेः विषये शिक्षयति ।
Audio
Story
Video
Comic
15. मांसभक्षकः अश्वः
0 Likes
Share
तेनालीरामः मांसभक्षकस्य अश्वस्य कथां वदति ।
Audio
Story
Video
Comic
16. मानव-त्यागस्य विवेकपूर्णः उपायः
0 Likes
Share
तेनालीरामः मानवबलिदानं युक्तियुक्तं कर्तुं बुद्धिपूर्वकम् उपायम् अन्विषति ।
Audio
Story
Video
Comic
17. दानयोग्यं कारणम्
0 Likes
Share
महाराजस्य कृष्णदेवरायस्य आदेशानुसारं तेनालीरामेण दानकार्यं कर्तव्यम् ।
Audio
Story
Video
Comic
18. शुनक-पुच्छस्य सरलीकरणम्
0 Likes
Share
तेनालीरामः शुनकस्य पुच्छं सरलीकर्तुं महाराजस्य आह्वानं स्वीकरोति ।
Audio
Story
Video
Comic
19. तेनालीरामस्य विरुद्धं द्रोहः
0 Likes
Share
केचन ईर्ष्यालवः पुरोहिताः तेनालीरामात् धनं ग्रहीतुं प्रयतन्ते ।
Audio
Story
Video
Comic
20. व्ययविषये शिक्षणम्
0 Likes
Share
तेनालीरामः महाराजाय कृष्णदेवरायाय सार्वजनिकधनस्य व्ययस्य विषये महत्त्वपूर्णं शिक्षणं शिक्षयति ।
Audio
Story
Video
Comic
21. निवारणम्
0 Likes
Share
तेेनालीरामः महाराजस्य कृष्णदेवरायस्य सभायां दुष्टान् सदस्यान् प्रकटीकरोति ।
Audio
Story
Video
Comic
22. मूषिक-पीडा
0 Likes
Share
यदा विजयनगरसाम्राज्यः मूषिकपीडया बाधितः भवति, तदा महाराजः मार्जालपालनम् आदिशति ।
Audio
Story
Video
Comic
23. विशेष-शर्करा-कणिकाः
0 Likes
Share
महाराजः तेनालीरामेण सह चेष्टां कर्तुं प्रयतते, परन्तु स्वयं चेष्टितः भवति ।
Audio
Story
Video
Comic
24. कल्पनीय - चित्रणम्
0 Likes
Share
महाराजः तेनालीरामाय स्वस्य नूतनप्रासादस्य कृते चित्राणि चित्रयितुम् अवसरं प्रददाति।
Audio
Story
Video
Comic
25. शरणम् अन्विषति
0 Likes
Share
पुनः पुनः मृत्युदण्डेन व्यग्रः तेनालीरामः एतादृशी घटना पुनः न भवेत् इत्यतः उपायं कल्पयति।
Audio
Story
Video
Comic
26. राज्ञी जृम्भते
0 Likes
Share
तेनालीरामः महाराजस्य स्वपत्न्याः च मध्ये विवादं परिहरति ।
Audio
Story
Video
Comic
27. दिव्यः शुकः
0 Likes
Share
तेनालीरामः दिव्य-शुकस्य वास्तविकं स्वभावं प्रकटयति।
Audio
Story
Video
Comic
28. सैनिकः मांसं खादति
0 Likes
Share
सैनिकः शिक्षितः भवति ।
Audio
Story
Video
Comic
29. लोभी कुसीदः
0 Likes
Share
तेनालीरामः लोभी-कुसीदं शिक्षयति ।
Audio
Story
Video
Comic
30. महत्तरः आनन्दः
0 Likes
Share
तेनालीरामः जीवनस्य अल्पान् सुखप्रदायकान् विषयान् प्रकटीकरोति ।
Audio
Story
Video
Comic
31. सङ्ख्याशास्त्रम् उपयुज्य मल्लयोधनम्
0 Likes
Share
मल्लयोद्धा तेनालीरामं सम्मुखीकुर्वन् भ्रान्तः भवति ।
Audio
Story
Video
Comic
32. तिलकाष्ट-महिष-बन्धनम्
0 Likes
Share
कश्चन विद्वांसः तेनालीरामम् उद्दिश्य पराजयति ।
Audio
Story
Video
Comic
33. महाराजस्य आशा
0 Likes
Share
महाराजस्य अभिलाषां पूरयितुं तेनालीरामस्य सहायं याचते ।
Audio
Story
Video
Comic
34. बिजापुरेण सह युद्धम्
0 Likes
Share
तेनालीरामः विजयनगरं शत्रुपक्षात् रक्षति ।
Audio
Story
Video
Comic
35. स्वर्ण-आम्रफलानि
0 Likes
Share
तेनालीरामः लोभीपुरोहितान् शिक्षयति ।
Audio
Story
Video
Comic
36. पुरोहितानां प्रतिकारः
0 Likes
Share
असफला योजना ।
Audio
Story
Video
Comic
37. पादत्राणं क्षिप्तवती वधूः
0 Likes
Share
विपरीतम् आह्वानं, परन्तु कुशलतया निष्पादितः।
Audio
Story
Video
Comic
38. घटेन आच्छादितं वदनम्
0 Likes
Share
अहम् अत्र अस्मि किन्तु मम मुखं न दृश्यते ।
Audio
Story
Video
Comic
39. चोराभ्यां जलसिञ्चनम्
0 Likes
Share
तेनालीरामः चतुरतया चोराभ़यां स्वसस्यानां जलसेचनं ककारयति ।
Audio
Story
Video
Comic
40. तेनालीरामस्य सम्पत्तिः
0 Likes
Share
कल्पितमरणं महत्त्वपूर्णं नियमं परिवर्तयति।
Audio
Story
Video
Comic
41. अन्तिमा कथा
0 Likes
Share
महाराजः तेनालीरामस्य सहायार्थं प्रार्थनां न मन्यते ।
Audio
Story
Video
Comic